________________
धर्मरत्नप्रकरणम्
॥ ५९ ॥
Jain Educatio
अतितीव्रविषाभिहताः, प्रोक्ता एकेन्द्रिया विगतचेष्टाः । अव्यक्तं च रसन्तो, लुठन्ति विकलेन्द्रिया धरणौ ॥ ११ ॥ ज्ञेयाश्च तन्त्रयुक्त्या, शून्याश्चेष्टा असंज्ञिनां राजन् ! । दाहादिदुःखदन्दोलयस्तु नैरयिकजन्तूनाम् ॥१२ ॥ येनासाताभिधलघुभ्रुजङ्गमस्यातिनिष्ठुरो दंशः । तेषां जातो ह्येवं ज्ञेयः सर्वत्र च विशेषः ॥ १३ ॥ अव्यक्तं विरसन्तः, करिकरभप्रभृतयो विनिर्दिष्टाः । स्खलनपतनादिधर्मा, विज्ञेया मानवानां तु ॥ १४ ॥ जाग्रति ते प्रतिपन्ना, विरतिं विपलाघवानुभावेन । भूयो मोहविषवशात् स्वपन्ति परिमुक्तविरतिगुणाः ॥ १५ ॥ अविरतिनिद्रावशतः, स्वपन्ति देवाः सदेति सकलजने । मोहोरगविषविधुरे, गारुडिकं बोधत जिनेन्द्रम् ॥ १६ ॥ यतिजनकरणीयायां सदा क्रियायां हि तदुपदिष्टायाम्। यदि विगलितप्रमादैः क्रियते सिद्धान्तमन्त्रजपः ॥ १७ ॥ तत एकोऽपि समर्थो, मोहविषोच्छेदने त्रिभुवनस्य । निष्कारणबन्धुरसौ, भव्यानां परमकारुणिकः ।। १८ ।। एवमवगम्य नरपतिरपूर्वसंवेगमुद्रहन् कमपि । भालस्थलमिलितकरः, प्रणम्य मुनिराजमित्यूचे ॥ १९ ॥ सत्यमिदं मुनिपुङ्गव !, वयमपि मोहविषघारिता अधिकम् । आत्महितमियत्कालं, चेतितवन्तः किमपि नैव ॥ २० ॥ अधुना तु राज्यसौस्थ्यं कृत्वाऽऽदास्ये व्रतं प्रभुपदान्ते । गुरुरप्याह नरेन्द्र !, क्षणमपि मा स्म प्रमादीस्त्वम् ॥ २१ ॥ तदनु पुरन्दरपुत्रे, राज्यभरं न्यस्य विजयसेननृपः । सामन्तकमल मालामन्त्र्यादियुतः प्रवत्राज ॥ २२ ॥ अथ मालत्यपि देवी, निजदुश्चरितं निवेद्य सुगुरूणाम् । कर्मवनगहनदहनप्रतिमां दीक्षां समादत्त ॥ २३ ॥ नम्रसुरासुरकिारविद्याधरगीयमानशुभ्रयशाः । भव्योपकार हेतोर्गुरुरप्यन्यत्र विजहार ॥ २४ ॥
For Private & Personal Use Only
गुणराग
गुणः
१२
तत्र पुरन्दर राजर्षिकथा
॥ ५९ ॥
jainelibrary.org