________________
श्रीधर्मरत्नप्रकरणम्
गुणराग
JUT
॥५७॥
अन्नदिणे जाव इमो, चिट्ठइ भडकोडिसंकुडत्थाणे । करकलियकणयदंडेण वित्तिणा ताव इय भणिओ ॥११३॥ देव ! तुह दंसणत्थी, बहि चिट्ठइ चउरवयणनाम नरो । लहु मुंचसु इय कुमरेणुत्ते स पवेसिओ तेण ॥११४॥ तं नियजणयपहाणं, जाणिय अवगूहिउं च पुच्छेइ । कुसलं अम्मापिउणो, एवं चिय आह सो किं तु ॥११५॥ तुह अइदुस्सहविरहे, जे ते पिउणो दुहं अणुहवंति । बाहजलाविलनयणा, सम्वन्नू चेव तं मुणइ ॥११६॥ तं सुणिय विसन्नमणो, कुमरो पुच्छित्तु सूरनरनाहं । बंधुमईए सहिओ, हयगयरहसुहडपरिकलिओ ॥११७॥ सम्मुहआगयसिरिविजयसेणनिवविहियगरुयपरितोसो। अइसयविच्छड्डेणं, इमो पविट्ठो नियं नयरिं ॥११८॥ कुमरो दइयासहिओ, पणओ अम्मापिऊण पयकमलं । तेहिवि आसीवाएहि नंदिओ नंदिसहिएहिं ॥११९॥ अह हरिसियसयलजणस्स निवइतणयस्स दसणत्थं व । संपत्तो हेमंतो, फुडपयडियकुंदकुसुमभरो ॥१२०॥ अत्रान्तरे क्षितिपतेः, सविनयमुद्यानपालका एत्य । श्रीविमलबोधसुगुरोरागमनमचीकथन्नुच्चैः ॥१२१॥ तच्छ्रुत्वा धरणिधवस्तेभ्यो दत्त्वा च दानमतिमानम् । युवराजपौरसामन्तसचिवशुद्धान्तपरिकलितः ॥१२२॥ उद्दामगन्धसिन्धुरमधिरूढः प्रौढभक्तिसम्भारः । यतिपतिविनतिनिमित्तं, निरगच्छदतुच्छपरिवारः ॥१२३॥ हृदयाकर्षितनिर्मथितरागरसरञ्जितैरिव प्रसभम् । सिन्दूरसुपूरारुणकरचरणतलैर्विराजन्तम् ॥१२४॥ पुरपरिघप्रतिमभुज, सुरशैलशिलाविशालवक्षस्कम् । पार्वणमृगाङ्कवदनं, राजा मुनिराजमैक्षिष्ट ॥१२५।। युग्मम् तत उत्तीर्य करीन्द्रादुन्मुच्य च चामरादिचिह्नानि । नत्वा गुरुपदकमलं, प्रोवाच सुवाचमिति हृष्टः ॥१२६॥
तत्र पुरन्दर राजर्षिकथा ॥५७॥
Jain Educ
a
tion
For Private Personel Use Only
jainelibrary.org