________________
तथाशाखामृगस्य शाखायाः, शाखां गन्तुं पराक्रमः । यत् पुनस्तीर्यतेऽम्भोधिः, प्रभावः प्राभवो हि सः॥४८॥ अह भणइ सिद्धपुरिसो, जुग्गु च्चिय तं सि इय रहस्साणं । गुणराओ जस्सित्तियमित्तो विप्फुरइ चित्तम्मि ।। ४९ ॥ जं दूरे ते गुणिणो, गुणगणधवलियअसेसमहिवलया। जेसिं गुणाणुराओ वि, ते वि विरला जओ भणियं ॥५०॥ नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी गुणानुरागी च, विरलः सरलो जनः॥५१॥ इय वुत्तु सबहुमाणं तं विज्जं दाउ तस्स पभणेइ । भद्द ! इहं अडवीए, इगमासं सुद्धबंभधरो ॥ ५२ ॥ अट्ठउववासपुव्वं, कसिणचउद्दसिनिसि इमं विज्ज । सम्मं साहिज तओ, अइउग्गुवसग्गवग्गंते ॥ ५३॥ रणिरमणिवलयरसणा, पयडियअइदित्तकंतनियरूवा । वरसु वरं ति भणंती, सिज्झिस्सइ तुह इमा विजा ॥ ५४ ॥ थिरकरणत्थं पच्छ वि, धरिज बंभमिगमासमिय वुत्तुं । जा गमिही सो सिद्धो, ता विनत्तो कुमारेण ॥ ५५॥ मह मित्तस्स इमस्स वि, दियस्स दिज्जउ इमा महाविज्जा । कयजयभूयाणंदो, भूयाणंदो वि जंपेइ ।। ५६ ॥ भो कुमर ! एस विप्पो, मुहरो तुच्छो अवनवाई य । गुणरागेण विमुक्को, विजाए नेव जोग्गु त्ति ॥ ५७ ।। अगुणमि नरे गुणरागवजिए गुणिअवन्नवाइम्मि । विजादाणं सप्पे, दुद्धपयाणं व दोसकरं ॥५८॥ तह अपत्ते निहिया, विजा तस्सेव कुणइ अश्यारं । विजादायगगुरुणो गरुयं पुण लाघवं जणइ ॥ ५९॥
तथाहि
Jain Educati
o
n
For Private & Personel Use Only
Jainelibrary.org