SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Jain Education तथा- कालम्म अणाईए, अणाइदोसेहि वासिए जीवे । जं पात्रियइ गुणो वि हु, तं मन्नह भो ! महच्छरियं ॥ २ ॥ भूरिगुणा विरल च्चिय, एकगुणो वि हु जणो न सव्वत्थ । निदोसाण वि भद्दं, पसंसिमो थोवदोसे वि ॥ ३ ॥ इत्यादि संसारस्वरूपमालोचयन्नसौ निर्गुणानपि न निन्दति, किंतूपेक्षते - मध्यस्थभावेनास्त इत्यर्थः । तथा गुणानां संग्रहे समुपादाने 'प्रवर्त्तते' यतते । 'सम्प्राप्तम्' अङ्गीकृतं गुणंसम्यग्दर्शन विरत्यादिकं न मलिनयति' नसातिचारं करोति पुरन्दरराजवत् । तचरितं त्विदम् अस्थि सयामयरहिया, नयरी वाणारसी हरिपुरि व्व । निद्दलियसत्तुसेणो, तत्थ नरिंदो विजयसेणो ॥ १ ॥ तस्सासि कमलमाला, सुकमलमाल व्व गुणजुया देवी । पुत्तो पुरंदरो तह, पुरंदरो इव सुरूवधरो || २ || सो पगईए गुणरागसंगओ चंगओ स सीलेण । अणवरयं से गिज्जइ, पुररमणीहिं गुणप्पसरो ॥ ३ ॥ तस्स महदाण परिस बन्नणपउणो विमुक्कनियकिच्यो । अभिरमइ विबुह मग्गण सुहडजणो सयलनयरीए ॥ ४ ॥ तं च तहा गुणभवणं, सुणिउं च तम्मि अणुरत्ता । गाढं अन्ना निवइस्से, पणइणी मालई नाम || ५ || पेसेइ निययधाई, उज्जाणगयं भणेइ सा कुमरं । एगंतं काउ खणं, मह वयणं सुणसु कारणियं ॥ ६ ॥ १ ० विजयस्स क २७ National For Private & Personal Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy