________________
Jain Educationtional
ता फुरियरुइरदाहिणन यणेण जसोहरेण कुमरेण । कल्लाणासिद्धिभवणे, कल्लाणागिर मुणी दिट्ठो ।। २२४ ॥ मन्ने एरिसरूवं, कत्थ वि मे दिट्ठपुव्त्रयं ति इमो । ईहापोहगयमणो, समुच्छिओ हत्थिखंधम्मि ॥ २२५ ॥ धरिओ य निवडमाणो, पासट्ठियरामभदमित्तेण । किं किं ? ति जपमाणा, निवाइणो वि य तहिं पत्ता ॥ २२६ ॥ चंदणजलपडुपवणप्पयाणपउणीकओ कुमारवरो । सुमरियजाई पुट्ठो, रण्णा किं वच्छ ! एयं ? ति ॥ २२७ ॥ कुमारः - ताय ! अड़गहिरसंसारविलसियं दारुणं इमं एवं ।
राजा - को इत्थ अवसरो भवविलसियचिताह ते वच्छ !१ ।। २२८ ।
कुमारः
एसा कहा महंती, ता ताय ! कहिं पि एगदेसम्मि । उवविसह जेण एयं, ' कहेमि सयलं निययचरियं ।। २२९ ।। रणावि तहेव कए, कुमरो साहइ सुरिंददत्तभवा । आरम्भ पिट्टकुक्कुडवहजणियकिलेसभरविरसं ।। २३० ॥ नियतं तं जाईसुमरणपअंतयं तयं सुणिउं । भणइ निवाइजणो कह, विरसो जियत्रहविगप्पो वि १ ।। २३१ ॥ तो कयअंजलिबंधो, कुमरो जंपर पसीय मह ताय ! । अणुमन्नसु चारितं, तरेमि जेणं भवसमुदं ||२३२ || पुत्तअ नेहमोहियमई नरिंदो कहिं पि जा कुमरं । न विसजड़ ता इमिणा, महरसरं विष्णवियमेयं ||२३३ || संसारो दुहहेऊ, दुक्खफलो दुसहदुक्खरूवो य । नेहनियलेहि बद्धा, न चयंति तहावि तं जीवा ॥ २३४ ॥
१० एवं क ग ।
For Private & Personal Use Only
jainelibrary.org