SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Jain Educationtional ता फुरियरुइरदाहिणन यणेण जसोहरेण कुमरेण । कल्लाणासिद्धिभवणे, कल्लाणागिर मुणी दिट्ठो ।। २२४ ॥ मन्ने एरिसरूवं, कत्थ वि मे दिट्ठपुव्त्रयं ति इमो । ईहापोहगयमणो, समुच्छिओ हत्थिखंधम्मि ॥ २२५ ॥ धरिओ य निवडमाणो, पासट्ठियरामभदमित्तेण । किं किं ? ति जपमाणा, निवाइणो वि य तहिं पत्ता ॥ २२६ ॥ चंदणजलपडुपवणप्पयाणपउणीकओ कुमारवरो । सुमरियजाई पुट्ठो, रण्णा किं वच्छ ! एयं ? ति ॥ २२७ ॥ कुमारः - ताय ! अड़गहिरसंसारविलसियं दारुणं इमं एवं । राजा - को इत्थ अवसरो भवविलसियचिताह ते वच्छ !१ ।। २२८ । कुमारः एसा कहा महंती, ता ताय ! कहिं पि एगदेसम्मि । उवविसह जेण एयं, ' कहेमि सयलं निययचरियं ।। २२९ ।। रणावि तहेव कए, कुमरो साहइ सुरिंददत्तभवा । आरम्भ पिट्टकुक्कुडवहजणियकिलेसभरविरसं ।। २३० ॥ नियतं तं जाईसुमरणपअंतयं तयं सुणिउं । भणइ निवाइजणो कह, विरसो जियत्रहविगप्पो वि १ ।। २३१ ॥ तो कयअंजलिबंधो, कुमरो जंपर पसीय मह ताय ! । अणुमन्नसु चारितं, तरेमि जेणं भवसमुदं ||२३२ || पुत्तअ नेहमोहियमई नरिंदो कहिं पि जा कुमरं । न विसजड़ ता इमिणा, महरसरं विष्णवियमेयं ||२३३ || संसारो दुहहेऊ, दुक्खफलो दुसहदुक्खरूवो य । नेहनियलेहि बद्धा, न चयंति तहावि तं जीवा ॥ २३४ ॥ १० एवं क ग । For Private & Personal Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy