________________
धर्मरत्नप्रकरणम्
दयालु
EXCBEF
गुणः१०
जह न तरइ आरुहिउँ, पंके खुत्तो करी थलं कह वि । तह नेहपंकखुत्तो, जीवो नारुहइ धम्मथलं ॥२३५ ॥ छिज्जे सोसं मलणं, बंधं निप्पीलणं च लोयम्मि । जीवा तिला य पिच्छह, पावंति सिणेहपडिबद्धा ॥ २३६ ॥ दूरुझियमाया, धम्मविरुद्धं च कुलविरुद्धं च । किमकजं जं जीवा, न कुणंति सिणेहपडिबद्धा ।। २३७॥ थेवो वि जाव नेहो, जीवाणं ताव निबुई कत्तो। नेहक्वयम्मि पावइ, पिच्छ पईवो वि निव्वाणं ॥२३८ ।। इय सोउ निवो जंपइ, एवमिणं किं तु वच्छ ! अइसच्छ ! । ईसाणरायधूया, एसा कह होहिहि वराई ? ॥२३९ ॥ कुमरो भणइ इमा वि हु, साविजउ एस वइयरो ताय ! । सोऊण इमं सम्मं, कयावि बुझिज जिणधम्मे ॥ २४॥ जुत्तं इमं ति रण्णा, पुरोहिओ संखवद्धणो नाम । पट्टविओ तत्थेयं, संबंधं कहसु कुमरीए ॥२४१ ।। सो वि हु गंतूण खणेण, आगओ भणइ निवकुमारस्स । सिद्धा मणोरहा किह ?, निवेण पुट्ठो इमो आह ॥ २४२॥ देव ! इओ हं पत्तो, तत्थेवं पभणिया मए कुमरी । एगमणा होउ खणं, देवाएसं सुणसु भद्दे ! ।। २४३ ॥ नीरंगीपिहियमुही, कयंजली चत्तासणा सा वि । आइससु ति भणंती, पयंपिया मे निवइपुत्ती ॥ २४४ ॥ इह इतस्स कुमारस्स, साहुदंसणवसेण अजेव । जायं जाईसरणं, संभरियं पुत्वभवनवगं ।। २४५॥
तथाहिआसि विसालाइ निवो, सुरिंददत्तो जसोहरापुत्तो। वुत्ते इत्तियमित्ते, वि झत्ति मुच्छं गया कुमरी ।। २४६ ।। खणमित्तण संपत्तचेयणा जंपिया मया एसा । किमियं ? ति तीइ बुत्तं, जसोहरा भद्द ! हं चेव ॥२४७ ।।
तत्र यशोधर दृष्टान्तः ४८
Jain Education International
For Private Personel Use Only
www.jainelibrary.org