________________
चित्तमन्तर्गतं दुष्टं, तीर्थस्नानन शुध्यति । शतशोऽपि जलधांत, सुराभाण्डमिवाशुचि ॥१७५।। सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥१७६॥"
(महाभारते) आरंभनियत्तस्स य, अप्पडिबद्धस्स उभयलोए वि । भिक्खोवजीविगत्तं, पसंसियं सब्बसत्येसु ॥१७७॥
उक्तंच"अवधूतां च पूतां च, मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरी वृत्ति, सर्वपापप्रणाशिनीम् ॥१८८।। चरेन्माधुकरी वृत्तिमपि प्रान्तकुलादपि । एकत्र नेव भुञ्जीत, बृहस्पतिसमादपि ॥१७९॥ एवं च गुणग्यवियं, तियसाण वि मंगलं समणरूवं । गुणहरनरनाह ! कह, अवसउणत्तेण ते गहियं ? ॥ १८० ॥ एमाइ सुणिय राया, अइहिहो नहृदुट्ठमिच्छत्तो । मुणिनाहं पयलग्गो, खमावए निययमवराहं ॥ १८१॥ भणइ मुणी वि नरेसर !, इद्दहमित्तेण संभमेण कयं । नणु खमियं चेव मए, खंति चिय जं समणधम्मो ॥ १८२ ॥ नत्थि हु मुणिवरनाणस्स अविसओ इय विचिंतिउं रण्णा । तायस्स अजियाए, गईविसेसं मुणी पुट्ठो ॥ १८३ ॥ मुणिणा वि पिट्ठकुक्कुडवहमूलो तेसि सयलवुत्ततो । कहिओ जयावलीगम्भसंभवावच्चपरंतो ॥ १८४ ॥
तो चिंतियं निवइणा, अहह ! अहो ! महिलियाण करतं । ही ! मोहस्स गुरुत्तं, भवस्स धिक्कुच्छणीयत्तं ॥१८५॥ १० पकाम्नं क । एकानं ख ।
Jan Educat an inte
For Private & Personal Use Only