________________
धर्मरत्नप्रकरणम्
४५
दयालुगुणः१०
इत्थ नियाण मिच्छत्तसंगयं पावहेउ अण्णाणं । तं चऽन्नहा ठियाणं, भावाणं अन्नहा गहणं ॥१६५॥ तुमए विचिंतियं निव!, अवसउणं समणओ इमो दिट्ठो । अवसउणत्ते य इम, निमित्तमज्झवसियं भद्द ! ॥१६६॥ जह किर एसो चिक्कणमलमइलतणू सिणाणपरिवज्जी । सोयायारविमुक्को, परघरभिक्खोवजीवि त्ति ॥१६७॥ ता मज्झत्थो होउं, खणमेगं मालवेस ! निसुणेसु । मलमलिणत्तं मइलत्तकारणं नो जओ भणियं ॥१६८॥ "मलमइलपंकमइला, धूलीमइला न ते नरा मइला । जे पावपंकमइला, ते मइला जीवलोयम्मि ॥१६९॥ खणमित्तं सलिलेहि, सरीरदेसस्स सुद्धिजणगं जं । कामंगं ति निसिद्ध, महेसिणं तं नणु सिणाणं ॥१७०॥"
उक्तं च"स्नानं मददर्पकर, कामाङ्गं प्रथमं स्मृतम् । तस्मात् कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥१७१॥"
किमहला, गं मालवेसाणपरिवजी । अवसउण
ANS
"आत्मा नदी संयमतोयपूर्णा,सत्यावहा शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र !,न वारिणा शुध्यति चान्तरात्मा॥१७२॥"
(महाभारते) "अक्खंडियवयनियमा, गुत्ता गुर्तिदिया जियकसाया । अइसुद्धबंभचेरा, सुइणो इसिणो सया नेया ॥१७३॥"
तथा चावाचि"नोदकक्लिनगात्रोऽपि, स्नात इत्यभिधीयते । स स्नातो यो दमे स्नातः, स बाह्याभ्यन्तरः शुचिः ॥१७॥
LAMBAॐ
तत्र यशोधर दृष्टान्तः ४५
Jain Education International
For Private Personel Use Only
law.jainelibrary.org