SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् ४५ दयालुगुणः१० इत्थ नियाण मिच्छत्तसंगयं पावहेउ अण्णाणं । तं चऽन्नहा ठियाणं, भावाणं अन्नहा गहणं ॥१६५॥ तुमए विचिंतियं निव!, अवसउणं समणओ इमो दिट्ठो । अवसउणत्ते य इम, निमित्तमज्झवसियं भद्द ! ॥१६६॥ जह किर एसो चिक्कणमलमइलतणू सिणाणपरिवज्जी । सोयायारविमुक्को, परघरभिक्खोवजीवि त्ति ॥१६७॥ ता मज्झत्थो होउं, खणमेगं मालवेस ! निसुणेसु । मलमलिणत्तं मइलत्तकारणं नो जओ भणियं ॥१६८॥ "मलमइलपंकमइला, धूलीमइला न ते नरा मइला । जे पावपंकमइला, ते मइला जीवलोयम्मि ॥१६९॥ खणमित्तं सलिलेहि, सरीरदेसस्स सुद्धिजणगं जं । कामंगं ति निसिद्ध, महेसिणं तं नणु सिणाणं ॥१७०॥" उक्तं च"स्नानं मददर्पकर, कामाङ्गं प्रथमं स्मृतम् । तस्मात् कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥१७१॥" किमहला, गं मालवेसाणपरिवजी । अवसउण ANS "आत्मा नदी संयमतोयपूर्णा,सत्यावहा शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र !,न वारिणा शुध्यति चान्तरात्मा॥१७२॥" (महाभारते) "अक्खंडियवयनियमा, गुत्ता गुर्तिदिया जियकसाया । अइसुद्धबंभचेरा, सुइणो इसिणो सया नेया ॥१७३॥" तथा चावाचि"नोदकक्लिनगात्रोऽपि, स्नात इत्यभिधीयते । स स्नातो यो दमे स्नातः, स बाह्याभ्यन्तरः शुचिः ॥१७॥ LAMBAॐ तत्र यशोधर दृष्टान्तः ४५ Jain Education International For Private Personel Use Only law.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy