________________
Jain Education
arat अकंदरा तह अणग्गि चुडली, अवेयणा मुच्छा निबिडं निगडमलोहं, अकारणो तह य मच्चु ति ॥ २९ ॥ इजा चिंते इमो, ता देवी तत्थ आगया सणियं । गंभीरयाइ न हु किंपि जंपियं नरवरणे तया ॥ ३० ॥ इतो समाहयाई, पभावतूराई किंकरगणेण । काल निवेयगपुरिसेण गहिरसदेण इय पढियं ॥ ३१ ॥ एसा बच्चई रयणी विकगुरुतिमिरचिहुरपन्भारा । दाई जलंजलिं पिव, परलोगगयस्स सूरस्स ।। ३२ ।। तो काउं गोसकिच्वं, अत्थाणसहाइ आगओ राया । पणओ य मंतिसामंतसिद्विसत्थाहपमुहेहिं ॥ ३३ ॥ कहिओ नियभिप्पाओ, निवेण विमलमइमाइमंतीणं । भालयलमिलियकरको रगेहिं तेहिंपि विभवियं ॥ ३४ ॥ देव ! न अज्जवि जाय, कवचहरो जाव गुणहरो कुमरो । ताव सयं चिय सामी, एयाउ पायउ पालेउ ॥ ३५ ॥ भइ निवो मंतिवरा ! किं अम्ह कुले समागए पलिए । कोवि ठिओ गिवासे ? भांति ते देव! न हु एवं ॥ ३६ ॥ इय सह मंतीहि निवो, विविहालावेहि तं दिशं गमिउं । सुहसुतो रायणीए, विरागसमए नियइ सुमिणं ॥ ३७ ॥ जह सत्तभूमिमंदिरउवरि सीहासम्म उबविडो । पडिकूलमा सिगीए, अंचाए पाडिओ हिट्ठा ॥ ३८ ॥ निवडतो पत्तो हं, भूमीओ सत्त तह य अंबावि । उट्ठिय कईपि मंदिरगिरिसिहरं पुत्रि आरूढो ॥ ३९ ॥ अह गयनिदो राया, चिंतर आवायदारुणाविवागो । परिणामसुहो सुमिणो, एसो किं भावि न हु जाणे ॥ ४० ॥ अत्रान्तरे पठितं प्राभातिककालनिवेदकेन
पतितोपि दैवयोगात् पुनरुत्थाने क्षणेन किल भमते । कन्दुक इव सत्तो न भवति चिरकालविनिपातः ॥ ४१ ॥
For Private & Personal Use Only
www.jainelibrary.org