________________
धर्मरत्नप्रकरणम
दयालुगुणः१०
अह कयपभायकिच्चो, जा अत्याणम्मि उवविसइ राया । बहुपरियणपरियरिया, जसोहरा ता ता तहिं पत्ता ॥४२॥ अन्भुट्ठिया निवेणं, निवेसिया आसणे अइमहंते । पुच्छेइ वच्छ ! कुसलं, स भणइ अंबापसाएण ॥४३॥ चिंतइ य निवो मज्झं, वयगहणं कह णु मन्नही अंबा । अइबंधुरपडिबंधा, हुँ अस्थि इमो इहोवाओ ।। ४४ ॥ तं चेव सुमिणयं तह, कहेमि पडिघायहेउ जह तस्स । मन्नइ मह मुणिवेसं, पब्बइउ च्चिय तओ अहयं ॥ ४५ ॥ इय सामत्थिय कहिओ, सुमिणो जणणीइ अंब! जह अन्ज । गुणहरकुमरस्स अहं, रज्जं दाऊण पव्वइओ॥ ४६ ॥ धवलहराओ निवडिओ, इच्चाइ सुणित्तु तीइ भीयाए थुत्थुक्कियं च वामकमेणअक्कमिय महिवलयं ।। ४७ ॥
यशोधरा प्राहएयरस विधायकए, दाउं कुमरस्स रज्जमित्तरियं । गिण्हेसु समणलिंग, राजा-एवं जं आणवइ अंचा ।। ४८ ॥
यशोधरानिवडणनिमित्तयं पुण, जलथलखेयरजिए बहुं हणिउं । कुलदेवयच्चणेणं, करोहि तं संतिकम्मं ति ॥ ४९ ॥
. राजाजियघायणेण संती, हहा कहं अंच! ते समाइट्ठा । जे धम्मेणं संती, सो पुण धम्मो दयामृलो॥५०॥
तथा चोक्तम्"नेह भूयस्तमोधर्मस्तस्मादन्योऽस्ति भृतले । प्राणिनां भयभीतानामभयं यत् प्रदीयते ॥५१॥
तत्र यशोधर दृष्टान्तः
in Educeme
For Private Personal Use Only
www.jainelibrary.org