________________
धर्मरत्न- प्रकरणम्
गुणः१०
एवं परूवंति । सव्वे पाणा सम्वे भूया सव्वे जीवा सन्चे सत्ता न हंतव्वा, न अज्जावेयब्वा, न परिचित्तव्वा न परितावेयव्वा, न उद्दवेयव्वा । एस धम्मे सुद्धे निइए सासए समिच लोयं खेयण्णेहिं पवेइए" (सू० १२६) इत्यादि। यतो ऽस्या एवं रक्षार्थ शेषव्रतानि।
तथा चावाचि___“अहिंसैव मता मुख्या, स्वर्गमोक्षमसाधनी । अस्याः संरक्षणार्थ च, न्याय्यं सत्यादिपालनम्" इति ।
अत एव 'तदनुगतं' जीवदयासहभावि 'सर्वमेव' विहाराहारतपोवैयावृत्यादि 'सदनुष्ठानं 'सिद्धं' प्रतीतं 'जिनेन्द्रसमये। पारगतगदितसिद्धान्ते ।
तथा चोक्तं श्रीशय्यं भवसूरिपादैः"जयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुजंतो भासतो, पावं कम्मं न बंध ।। इतिए ।। (दश० अ.४, गा.८)
अन्यैरप्युक्तम्"न सा दीक्षा न सा भिक्षा, न तहानं न त तपः। न तत् ज्ञानं न तव्यानं, दया यत्र न विद्यते " ।। इति ॥
'मृग्यते' अन्विष्यते 'तेन' कारणेन'इइ' धर्माधिकारे 'दयालुः' दयाशीलः । स हि किल स्वल्पस्यापि जीववधस्य यशोधरजीवसुरेन्द्रदत्तमहाराजस्येव दारुणविपाकमवबुध्यमानो न जीववधे प्रवर्तते इति ।
यशोधरचरितं त्वेवम्पयडियदइकधम्म, दंसिय जीववहदारुणविराग । किंपि जसोहरचरियं, भणामि संवेगरसभरियं ॥१॥
तत्र यशोधर दृष्टान्त: ३८
Jain Education International
For Private Personel Use Only
www.jainelibrary.org