SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न- प्रकरणम् गुणः१० एवं परूवंति । सव्वे पाणा सम्वे भूया सव्वे जीवा सन्चे सत्ता न हंतव्वा, न अज्जावेयब्वा, न परिचित्तव्वा न परितावेयव्वा, न उद्दवेयव्वा । एस धम्मे सुद्धे निइए सासए समिच लोयं खेयण्णेहिं पवेइए" (सू० १२६) इत्यादि। यतो ऽस्या एवं रक्षार्थ शेषव्रतानि। तथा चावाचि___“अहिंसैव मता मुख्या, स्वर्गमोक्षमसाधनी । अस्याः संरक्षणार्थ च, न्याय्यं सत्यादिपालनम्" इति । अत एव 'तदनुगतं' जीवदयासहभावि 'सर्वमेव' विहाराहारतपोवैयावृत्यादि 'सदनुष्ठानं 'सिद्धं' प्रतीतं 'जिनेन्द्रसमये। पारगतगदितसिद्धान्ते । तथा चोक्तं श्रीशय्यं भवसूरिपादैः"जयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुजंतो भासतो, पावं कम्मं न बंध ।। इतिए ।। (दश० अ.४, गा.८) अन्यैरप्युक्तम्"न सा दीक्षा न सा भिक्षा, न तहानं न त तपः। न तत् ज्ञानं न तव्यानं, दया यत्र न विद्यते " ।। इति ॥ 'मृग्यते' अन्विष्यते 'तेन' कारणेन'इइ' धर्माधिकारे 'दयालुः' दयाशीलः । स हि किल स्वल्पस्यापि जीववधस्य यशोधरजीवसुरेन्द्रदत्तमहाराजस्येव दारुणविपाकमवबुध्यमानो न जीववधे प्रवर्तते इति । यशोधरचरितं त्वेवम्पयडियदइकधम्म, दंसिय जीववहदारुणविराग । किंपि जसोहरचरियं, भणामि संवेगरसभरियं ॥१॥ तत्र यशोधर दृष्टान्त: ३८ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy