SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भत्तीइ मुर्णि नमिउं, खामित्तु गओ निवो सठाणम्मि । साहू वि दढपइण्णो, सया सयायारसारवओ ॥ ६३ ।। लजातवाइसहिओ, स हिओ तिहुयणजणाण मरिऊण । जाओ तत्थेव सुरो, जिणदासो अच्छए जत्थ ॥ ६४ ॥ तत्तो चुया समाणा, महाविदेहम्मि जिणसमीवम्मि । निम्मिय निधणचरणा, सिद्धिं ते दोवि गमिहंति ।। ६५ ॥ लामकार्यपरिहायसुकार्यकार्यरूपां सदा विदधतः क्षितिपात्मजस्य। एवं निशम्य फलमुत्तममेकताना, नित्यं समाश्रयत भव्यजनास्तदेनाम् ॥६६॥ इति विजयकुमारकथा । इति निरूपितो लज्जावानिति नवमो गुणः ॥९॥ सम्पति दयालुरिति दशमं गुणं प्रचिकटयिषुराह मूलं धम्मस दया तयणुगयं सव्वमेव, णुट्ठाणं । सिद्धं जिणिंदसमए, मग्गिज्जइ ते णिह दयालू ॥ १७ ॥ 'मूलम् ' आद्यं कारणम्-'धर्मस्य उक्तनिरुक्तस्य 'दया' पाणिरक्षा यदुक्तं श्रीआचाराङ्गसूत्रे"से बेमि जे अईआ जे य पडुप्पन्ना जे आगमिस्सा अरहंता भगवंतो, ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पन्नवंति, Jain Education For Private Personel Use Only Wjainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy