________________
धर्मरत्नप्रकरणम् । ३५
लज्जालुगुण ९
विजयकुमारकथा चैवम्अत्थि सुविसालसाला, दुहा विसाला पुरी विसाल त्ति । तत्थ निवो जयतुंगो, चंदवई तस्स पाणपिया ॥१॥ लज्जानइनइनाहो, पडुपयडपयावविजियदिणनाहो । परकजसजचित्तो, विजओ नामेण तप्पुत्तो ॥२॥ अन्नम्मि दिणे कोइ, जोई निवभवणसंठियं कुमरं । भालयलमिलियकरकमलसंपुडो फुडमिमं भणइ ॥३॥ कुमर ! मह अज कसिणहमीइ रयणीई भइरवमसाणे । मंतं साहंतस्स य, तं उत्तरसाहगो होसु ॥४॥ तं पडिवजइ कुमरो, परोपरोहप्पहाणमणकरणो। पत्तो य भणियठाणे, करे करेऊण करवालं ॥५॥ तो जोई जोइं जोइकुंडकलियं करितु सुपवित्तो । रत्तकणवीरगुग्गुलमाईहिं तं च तप्पेउं ॥ ६ ॥ पभणिय निसग्गउवसग्गवग्गसंसग्गरंगिरे इत्थ । नियसत्तचत्तडरभर ! कुमर ! खणं होसु अपमत्तो ॥७॥ णिरु नियनासावंसग्गलग्गनयणो जवेइ जा मंतं । कुमरो वि जाव चिट्ठइ, तप्पासे खग्गवग्गकरो ॥८॥ ताव निरवजविजो, एगो विजाहरो तहिं पत्तो । अह जंपइ कुमरं पइ, निडालतडघडियकरकोसो ॥९॥ तुममुत्तमसत्तधरो सि सरणपत्ताण तं सरण्णो सि । बहुअस्थिसत्थमणचिंतियत्थकप्पमो तं सि ॥१०॥ ता तायव्वा ताय व्व पुत्तिया मह पिया इमा तुमए । जा वेरिखेयरं दप्पदुद्धरं जिणिय एमि अहं ॥ ११ ॥
किं कायव्यविमूढो, जाव अमूढो वि चिट्ठए कुमरो । ता झत्ति उप्पइत्ता, पत्तो खयरो अदिहिपहं ॥ १२ ॥ १० तत्कथा चैवम् °क-ख ।
ॐ
तत्र विजय
कुमार दृष्टान्त: ३५
Jain Educatil
For Private & Personel Use Only
www.jainelibrary.org