SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Jain Educatio निरूपितः सुदाक्षिण्य इत्यष्टमो गुणः ॥८॥ सम्प्रति लज्जालुरिति नवमं गुणं व्याख्यानयन्नाह लज्जालुओ अकज्जं, वज्जइ दूरेण जेण तणुयं पि । आयरइ सयायारं, न मुयइ अंगीकयं कहवि ॥ १६ ॥ 'लज्जालुओ' ति लज्जावान् 'अकार्य' कुत्सितकृत्यम् । नञः कुत्सनार्थत्वात् । 'वर्जयति' परिहरति 'दूरेण' विप्रकर्षेण 'येन' हेतुना, तेन धर्माधिकारीति प्रकृतेन योगः । 'तनुकमपि' स्तोकमपि आस्तां बह्निति । तथा चोक्तम् "अवि गिरिवरगरुयदुरंतदुक्खभारेण जंति पंचतं । न उणो कुणति कम्मं, सप्पुरिसा जं न कायव्वं ॥ " इति ॥ तथा 'आचरति' अनुतिष्ठति 'सदाचारम्' शोभनव्यवहारम्, तस्याऽलआहेतुत्वाद् । तथा 'न' नैव, मुञ्चति' त्यजति 'अङ्गीकृतम्' कक्षीकृतं प्रतिज्ञाविशेषमिति योगः । 'कथमपि' स्नेहबलाभियोगादिना प्रकारेणापि, लआहेतुत्वादारब्धपरित्यागस्य । उक्तं च दूरे ता अमजणो, अंगे च्चिय जाई पंच भूयाई । तेसिं पि य लज्जिज, पारद्धं परिहरंतेहिं ॥ प्रायः सुकुलोत्पन्न एवंविधो भवति । विजयकुमारवत् । १८ For Private & Personal Use Only Xainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy