________________
११९. से णं भगवं वासावासं वनं अट्ठ गिम्हहेमंतिए मासे गामे एगराईए, नयरे पंचराईए; वासीचंदण-समाणकप्पे, समतिणमणि-लेटुकंचणे, समसुहदुक्खे, इहलोग-परलोग -अप्पडिबद्धे, जीविय-मरणे निरवकंखे, संसारपारगामी, कम्मसत्तु-निग्घायणट्ठाए अब्भुटिए एवं च णं विहरइ ॥११९||
१२०. तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तरेणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजम-तव-सुचरिय-सोवचिय-फल-परिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स दुवालस संवच्छराई विइक्कंताई, तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, जंभियगामस्स नयरस्स बहिआ उजुवालुयाए नईए तीरे, वेयावत्तस्स चेइयस्स अदूरसामंते सामागस्स गाहावइस्स कट्ठकरणंसि, सालपायवस्स अहे, गोदोहियाए उक्कुडियनिसिजाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥१२०॥
એકસરખા સ્વરૂપવાળી રહેતી નથી. સજ્જન દુર્જન બને ને દુર્જન સજ્જન બને, એવી બધી સંભાવના છે. તેથી જ આપણે જો સજ્જન-સાધુ બનવા પ્રયત્ન કરીએ, તો બની શકીએ એમ છીએ.) પ્રભુ સચિત્તાદિ દ્રવ્ય, ગામ-નગરાદિ ક્ષેત્ર, સમય-આવલિકાદિ કાળ અને ક્રોધાદિ ભાવ, આ ચારેય પ્રકારના પ્રતિબંધ વિનાના હતા. (પ્રતિબંધ=મમતાઆસક્તિ. ક્રોધ કરવો ગમે-કરવા જેવો લાગે-આ ક્રોધનો પ્રતિબંધ કહેવાય. એમ સર્વત્ર સમજવું.)
૧૯૫
Gain Education remational
For Private & Fersonal Use Only
wisinelibrary.oro