________________
जूयसहस्सं मुसलसहस्संच उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणह ॥१००। १०१. तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हठ्ठतट्ठ जाव हियया करयल-जाव-पडिसुणित्ता खिप्पामेव कुंडपुरे नयरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयल. जाव कट्ट सिद्धत्थस्स खत्तियस्स रण्णो तमाणत्तियं पचप्पिणंति ॥१०१॥ १०२. तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव सव्वावरोहेणं सव्व-पुप्फ-गंध-वत्थ-मल्लालंकार-विभूसाए, सव्व-तुडियसद्द-निनाएणं, महया इड्ढीए, महया जुईए, महया बलेणं, महया वाहणेणं, महया समुदएणं, महया वरतुडिय-जमग-समग-प्पवाइएणं, संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरजमुइंग-दुंदुहि-निग्घोस-नाइयरवेणं, उस्सुक्कं, उक्कर, उक्किटुं, अदिलं, अमिन्नं, अभडप्पवेसं, अदंड-कुदंडिमं, अधरिमं, गणियावर-नाडइज्ज-कलियं, अणेग-तालायराणुचरियं, अणु यमुइंगं, (ग्रं.५००) अमिलाय-मल्लदामं, पमुइअ-पक्कीलिय-सपुरजण-जाणवयं दसदिवसं ठिइवडियं करेइ ॥१०२।। १०३. तए णं से सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए, सइए य साहस्सिए अ, सयसाहस्सिए अ, जाए अ, दाए अ, भाए अ, दलमाणे अ, दवावेमाणे अ, सइए अ, साहस्सिए अ, सयसाहस्सिए अ, लंभे पडिच्छमाणे य पडिच्छावेमाणे अ एवं विहरइ ॥१०॥
સૂત્ર ૧૦૦+૧૦૦+૧૦૦+૧૦૩) હે દેવાનુપ્રિયો ! જલ્દીથી ક્ષત્રિયકુંડગ્રામ નગરમાંથી કેદીઓને મુક્ત કરો. (તે કાળે ત્રણ અવસરે કેદીઓ મુક્ત FAu...(१) युवरा४नो अभिषः (२) ५२राष्ट्रय भने (3) २४पुत्रनो ४न्म.) तथा १४नभने भावधारी (अर्थात वेपारीको ३२ मांग थी वधु આપે) તથા નગરના ત્રણ રસ્તા મળે ત્યાં, ચાર રસ્તાઓ મળે ત્યાં, તેથી વધુ રસ્તાઓ ભેગા થાય ત્યાં, રાજમાર્ગોપર, નાની શેરીઓમાં, દુકાનમાર્ગોમાં વગેરે સ્થળોએ પાણી છંટાવો, કચરા દૂર કરાવો, છાણવગેરેથી લિંપણ કરાવો, તથા મહોત્સવના દર્શનમાટે માંચડાઓ તથા માંચડાપર માંચડાઓ બનાવડાવો. તથા જુદા
| १४८
an Education
national
For Private & Pessoal Use Only
www.jainelibrary.oru