________________
३१. जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिंसि गब्भत्ताए साहरिए, तं रयणिं च णं सा देवाणंदा माहणी सयणित्रंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले कल्लाणे जाव चउद्दस महासुमिणे तिसलाए खत्तिआणीए हडेत्ति पासित्ता णं पडिबुद्धा, तं जहा-गय-वसह० गाहा ॥३१॥
३२. जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिंसि गब्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अभिंतरओ सचित्तकम्मे, बाहिरओ दूमिअघट्टे मढे, विचित्त-उल्लोअचिल्लिअतले मणिरयण-पणासिअंधयारे बहुसम-सुविभत्त-भूमिभागे पंचवन्न-सरस-सुरहि-मुक्क-पुप्फपुंजोवयार-कलिए, कालागरु-पवरकुंदुरुक्कतुरुक्क-डझंतधूव-मघमघंत-गंधु आभिरामे सुगंधवरगंधिए, गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्ज॑सि सालिंगणवट्टिए, उभओ बिब्बोअणे, उभओ उन्नए, मज्झे णयगंभीरे, गंगापुलिण-वालुआ-उद्दालसालिसए, उवचिअ-खोमिअ-दुगुल्लपट्ट-पडिच्छन्ने, सुविरइअ-रयत्ताणे, रत्तंसुअसंवुडे, सुरम्मे, आइणग-रूअ-बूर-नवणीय-तूल-तुल्लफासे, सुगंधवर-कुसुम-चुन्न-सयणोवयार-कलिए, पुव्वरत्तावरत्त-कालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाणभवण-रयणुच्चय-सिहिं च ||१||३२|| ' સૂત્ર ૩૧) જે રાતે શ્રમણ ભગવાન મહાવીર સ્વામીનું દેવાનંદ બ્રાહ્મણીની કુક્ષિમાંથી ત્રિશલા ક્ષત્રિયાણીની કુક્ષિમાં સંહરણ થયું, તે રાતે પોતાના પલંગપર અર્ધજાગ્રત અવસ્થામાં રહેલી દેવાનંદા બ્રાહ્મણી આવા ઉદાર, કલ્યાણકારી હાથી વૃષભવગેરે ચૌદ મહાસ્વપ્નો ત્રિશલા ક્ષત્રિયાણીએ હરી લીધા એમ જોઈને જાગી
॥ ८४
dan Education intematonal
For Private & Fessoal Use Only
www.jainelibrary.org