SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ BE by E E ।। (अष्टक-९/४) ।।४।। स्वस्थवृत्तेस्तृतीयं तु सज्ज्ञानावरणव्ययात् । साधोर्विरत्यवच्छिन्नमविघ्नेन फलप्रदम् ।।५।। स्वस्थेति। स्वस्था = अनाकला वृत्तिः कायादिव्यापाररूपा यस्य तस्य (=स्वस्थवृत्तेः) साधोः-'तु तृतीयं विरतिः = सदसत्प्रवृत्तिनिवृत्त्यात्मिका तया अवच्छिन्नं = उपहितं (=विरत्यवच्छिन्नं) अविघ्नेन = विघ्नाऽभावेन फलप्रदम । तदाह स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ।। (अष्टक ९/६) इदं च सज्ज्ञानावरणस्य व्ययात् = क्षयोपशमात्प्रादुर्भवति। तदाह- 'सज्ज्ञानावरणापाय'मिति (अ.९/७) ।।५।। निष्कम्पा च सकम्पा च प्रवृत्तिः पापकर्मणि । निरवद्या च सेत्याहुर्लिङ्गान्यत्र यथाक्रमम् ।।६।। निष्कम्पा चेति । अत्र = उक्तेषु त्रिषु भेदेष्वज्ञान'ज्ञानसज्ज्ञानत्वेन फलितेषु यथाक्रम पापकर्मणि 'निष्कम्पा = दृढा प्रवृत्तिः सकम्पा चाऽदृढा निरवद्या च सा = प्रवृत्तिः इति लिङ्गान्याहुः । तदुक्तं 'निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम्' (अ.प्र.९/३) तथा, १. मुद्रितप्रतौ 'तु' पदं नास्ति । २. मुद्रितप्रतौ 'अपहितं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ..वज्ञान-सज्ज्ञान...' इति त्रुटितः पाठः । ४. हस्तादर्श 'सिष्कं...' इत्यशुद्धः पाठः । ।।९४। Jain Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy