SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 456095 सा धु सा म ग्य द्वा त्रिं शि का ६/८ Jain Education International ‘तथाविधप्रवृत्त्यादिव्यङ्ग्यं' सदनुबन्धि च' । ( अष्टक - ९/५ ) तथा 'न्याय्यादौ शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्त्तितम्' (अष्टक - ९/७ ) इति ।।६।। 'ननु क्वैतानि लिङ्गान्युपयुज्यन्ते' इत्यत आहजातिभेदानुमानाय व्यक्तीनां वेदनात्स्वतः । = तेन कर्मान्तरात् कार्यभेदेऽप्येतद्भिदाऽक्षता ।।७।। जातीति | जातिभेदस्य = = निष्कम्पपाप्रवृत्त्यादिजनकताऽवच्छेदकस्याऽज्ञानादिगतस्याऽनुमानाय (= जातिभेदानुमानाय) उक्तानि लिङ्गानीति सम्बन्धः, व्यक्तीनां = अज्ञानादिव्यक्तीनां स्वतः लिङ्गनैरपेक्ष्येणैव वेदनात् = परिज्ञानात् । तेन कर्मान्तरात् = चारित्रमोहादिरूपादुदयक्षयो२पशमावस्थावस्थितात् कार्यभेदेऽपि सावद्याऽनवद्यप्रवृत्तिवैचित्र्येऽपि (ए) तद्भिदा अज्ञानादिभिदा अक्षता, प्रवृत्तिसामान्ये ज्ञानस्य हेतुत्वात्तद्वैचित्र्येणैव तद्वैचित्र्योपपत्तेः, प्रवृत्तौ कर्मविशेषप्रतिबन्धकत्वस्याऽपि हेतुविशेषविघटनं विनाऽयोगात् । = वस्तुतः कार्यस्वभावभेदे कारणस्वभावभेदः सर्वत्राप्यावश्यकः, अन्यथा हेत्वन्तरसमवधानस्याप्यकिञ्चित्करत्वादिति विवेचितमन्यत्र ||७|| योगादेवाऽन्त्यबोधस्य साधुः सामग्र्यमश्नुते । अन्यथाऽऽकर्षगामी स्यात् पतितो वा न संशयः ।।८।। व्यगं' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ .. पशमावस्थानव...' इत्यशुद्धः पाठः । १. मुद्रित = For Private & Personal Use Only ।। ९५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy