________________
भ
क्ति
द्वा
त्रिं
शि
का
५/३१
Jain Education International
यच्चेति । यच्च धर्मार्थमित्यादि भणितं तद्दशान्तरं सर्वविरत्यादिरूपं अपेक्ष्य, आद्यश्लोकस्य सर्वविरत्यधिकारे पाठात्, द्वितीयस्य च पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहेतोर्वणिक्कला न प्रयोक्तव्येत्येतदर्थख्यापनपरत्वात् ।
पञ्चाशक - ४ /४९,
अन्यथा, ‘“सुब्बइ दुग्गयनारी जगगुरुणो सिंदुवारकुसुमेहिं । पूआपणिहाणेणं उववन्ना तियसलोअंमि ।। " सम्बोधसप्ततिका - ७० ) इत्यादिवचनव्याघात प्रसङ्गात् । इत्थं चैतदङ्गीकर्तव्यं सङ्काशादेः किल श्रेयसि धर्मकार्ये उपेत्याऽपि विषयविशेषपक्षपातगर्भत्वेन पापक्षयकरीं वाणिज्यादिक्रियामङ्गीकृत्याऽपि प्रवृत्तितः । सङ्काशश्रावको हि प्रमादाद् भक्षितचैत्यद्रव्यो निबद्धलाभाऽन्तरायादिक्लिष्टकर्मा चिरं पर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्धमनुष्यभावो दुर्गतनरशिरः शेखररूपः पारगतसमीपोपलब्धस्वकीयपूर्वभववृत्तान्तः पारगतोपदेशतो दुर्गतत्वनिबन्धनकर्मक्षपणाय 'यदहमुपार्जयिष्यामि द्रव्यं तद्ग्रासाऽऽच्छादनवर्जं सर्वं जिनायतनादिषु नियोक्ष्ये' इत्यभिग्रहं गृहीतवान्, कालेन च निर्वाणमवाप्तवानिति ।
=
=
1
अथ युक्तं सङ्काशस्यैतत्, तथैव तत्कर्मक्षयोपपत्तेः न पुनरन्यस्य नैवं सर्वथैवा१. श्रूयते दुर्गतनारी जगद्गुरोः सिंदुवारकुसुमैः पूजाप्रणिधानेनोपपन्ना त्रिदशलोके ।। २. हस्तादर्शे 'जगद्गुरुणो' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'व्याघाप्र...' इति अशुद्धपाठः । ४. मुद्रितप्रतौ ' तद्ग्रासात्याद....' इत्यशुद्धः पाठ: । ५ मुद्रितप्रती 'निर्वाणमृवा...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। ९० ।
www.jainelibrary.org