SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ // ऽशुभस्वरूपव्यापारस्य विशिष्टनिर्जराकारणत्वाऽयोगादिति ।।३१।। पूजया परमानन्दमुपकारं विना कथम् । ददाति पूज्य इति चेच्चिन्तामण्यादयो यथा ॥३२॥ पूजयेति । व्यक्तः ।।३२।। ।। इति भक्तिद्वात्रिंशिका ।।५।। ।। अथ साधुसामग्र्यद्वात्रिंशिका ।।६।। जिनभक्तिप्रतिपादनाऽनन्तरं तत्साध्यं 'साधुसामग्र्यमाह ज्ञानेन ज्ञानिभावः स्याद् भिक्षुभावश्च भिक्षया । वैराग्येण विरक्तत्वं संयतस्य महात्मनः ।।१।। ज्ञानेनेति । व्यक्तः ।।१।। विषयप्रतिभासाऽऽख्यं तथाऽऽत्मपरिणामवत् । तत्त्वसंवेदनं चेति त्रिधा ज्ञानं प्रकीर्तितम् ॥२॥ विषयेति । विषयप्रतिभास इत्याख्या यस्य, विषयस्यैव हेयत्वादिधर्माऽनुपरक्तस्य १. 'सामग्यमाह' इति त्रुटितः पाठो मुद्रितप्रतौ । २. ..धर्मानुरक्तस्ये'त्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'धर्मानुपरक्रम्य' इत्यशुद्धः पाठः । ।।।९१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy