________________
का
न च स्नानादिना कायवधादत्राऽस्ति दुष्टता ।
दोषादधिकभावस्य तत्राऽऽनुभविकत्वतः ॥२७॥ न चेति । न चात्र = पूजाविधौ कायवधात् = जलवनस्पत्यादिविराधनात् स्नानादिना दुष्टताऽस्ति, दोषात् = कायवधदोषाद् अधिकभावस्य = स्नानादिजनिताऽधिकशुभाऽध्यवसायस्य (तत्र) आनुभविकत्वतः = अनुभवसिद्धत्वात् । तदिदमुक्तं
स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ।। कूपोदाहरणादिह कायवधोऽपि गुणवान्मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ।। कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः ।। (षोडशक-९/१३-१४-१५) ।।२७।।
यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा ।
भावस्तवाऽधिरूढत्वादर्थाऽभावादमूदृशा ।।२८।। यतिरपीति । न चैवं = “स्नानादेरदुष्टत्वाद् यतिरप्यत्राधिकारी स्यात्, विभूषार्थस्नानादेस्तस्य निषेधेऽपि पूजार्थस्नानादेर्निषेद्धुमशक्यत्वात्, अन्यथा गृहस्थस्याऽपि तन्निषेधप्रसङ्गात् । १. हस्तादर्श 'गुणिनां' इति पाठः । स चाऽशुद्धः ।
५/२८
||८७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org