________________
इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता ।
विशुद्धोज्ज्वलवस्त्रेण शुचिना संय(?)तात्मना ।।२३।। __इयमिति । इयं = पूजा न्यायोत्थवित्तेन = भावविशेषात्परिशोधितद्रव्येण भक्तिमता सता कार्या विशुद्धं पट्टयुग्मादि रक्त-पीतादिवर्णमुज्ज्वलं च वस्त्रं यस्य तेन ( विशुद्धोज्ज्वलवस्त्रेण), तदुक्तं ‘सितशुभवस्त्रेण' (षोडशक-९/५) इति । शुचिना द्रव्यतो देश-सर्वस्नानाभ्यां भावतश्च विशुद्धाऽध्यवसायेन संवृताऽऽत्मना = अङ्गोपाङ्गेन्द्रियसंवरवता ।।२३।।
पिण्ड-क्रिया-गुणोदारैरेषा स्तोत्रैश्च सङ्गता ।
पापग परैः सम्यक्प्रणिधानपुरःसरैः ।।२४।। पिण्डेति । पिण्डं = शरीरमष्टोत्तरलक्षणसहस्रकलितं, क्रिया = आचारो दुर्वारपरीषहोपसर्गजयलक्षणः, गुणाः = श्रद्धा-ज्ञान-विरतिपरिणामादयः केवलज्ञान-दर्शनादयश्च तैरुदारैः = गम्भीरैः (=पिण्डक्रिया-गुणोदारैः) पापानां = राग-द्वेष-मोहपूर्वं स्वयंकृतानां गर्हा = भगवत्साक्षिकनिन्दारूपा तया परैः = प्रकृष्टैः (=पापगर्हापरैः) सम्यक् = समीचीनं यत्प्रणिधानं = ऐकाग्र्यं तत्पुरःसरैः (=सम्यकप्रणिधानपुरःसरैः) स्तोत्रैश्चैषा = पूजा सङ्गता ।।२४।।
___ अन्ये त्वाहुस्त्रिधा योगसारा सा शुद्धिचित्ततः (वित्तशुद्धितः) । ॥८५ ।
अतिचारोज्झिता विघ्नशमाऽभ्युदय-मोक्षदा ।।२५।। अन्ये त्विति । अन्ये तु आचार्याः आहुः = प्राहुः ‘सा = पूजा योगसारा त्रिधा
५/२५
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org