________________
町佈可分可可
भ
द्वा
शि
का
५/१८
Jain Education International
इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाप्तैस्त्रिधोदिता ।
दिनेभ्योऽर्वाग्दशभ्यस्तु व्यक्ति - क्षेत्र - महाह्वयाः ।।१७।।
इत्थमिति । इत्थं = उक्तविधिना निष्पन्नस्य बिम्बस्य ( = निष्पन्नबिम्बस्य ) प्रतिष्ठा आप्तैः = शिष्टैः त्रिधोदिता दशभ्यस्तु = दशभ्य एव दिनेभ्योऽर्वाक् 'दशदिवसाऽभ्यन्तरतः' ( षोड. ८/१) इत्युक्तेः । व्यक्ति - क्षेत्र - महाह्वयाः - व्यक्तिप्रतिष्ठा क्षेत्रप्रतिष्ठा महाप्रतिष्ठा चेति । तत्र वर्तमानस्य तीर्थकृतः प्रतिष्ठा = व्यक्तिप्रतिष्ठा। ऋषभादिचतुर्विंशतितीर्थकृतां प्रतिष्ठा च क्षेत्रप्रतिष्ठा । 'सप्तत्यधिकशतजिनप्रतिष्ठा च सर्वक्षेत्राऽपेक्षया महाप्रतिष्ठा । तदाह
'व्यक्त्याख्या खल्वेका क्षेत्राऽऽख्या चाऽपरा महाऽऽख्या च । यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः ।।
ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया ।
सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ।। ' ( षोडशक- ८ / २-३ ) ।।१७।। देवोद्देशेन मुख्येयमाऽऽत्मन्येवात्मनो धियः ।
स्थाप्ये समरसापत्तेरुपचाराद् बहिः पुनः ।। १८ ।। देवोद्देशेनेति । देवोद्देशेन = मुख्यदेवमुद्देश्यतया विषयीकृत्य आत्मन्येव = कारयितर्येव १. हस्तादर्शे 'सप्तधि...' इति त्रुटितः पाठः । २. मुद्रितप्रती ' च परा' इति पाठः ।
For Private & Personal Use Only
।। ७८ ।।
www.jainelibrary.org