SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Esar द्रष्टव्यम् ।।९।। जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद् बिम्बं साधिष्ठानं हि वृद्धिमत् ॥१०॥ जिनगेहमिति । अव्ययनीवि = परिपालन-संवर्धनद्वाराऽहीयमानमूलधनम् ।।१०।। विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥११॥ विभवेति । पूजा भोजन-पत्र-पुष्प-फलादिना । अनघस्य = अव्यसनस्य । एवकारेण स्त्री-मद्य-द्यूतादिव्यसनिनो निषेधः । यथा = येन प्रकारेण चित्तं न नश्यति = कारयितृवैज्ञानिकयोः कालुष्यलक्षणश्चित्तनाशो न भवति । प्रतिषिद्धो ह्येष धर्मप्रक्रमेऽमङ्गलरूपस्तत्त्वज्ञैरिति ।।११।। यावन्तश्चित्तसन्तोषास्तदा बिम्बसमुद्भवाः । तत्कारणानि तावन्तीत्युत्साह उचितो महान् ।।१२।। यावन्त इति । तदा = बिम्बकारणे । तावन्ति, तावबिम्बकारणसाध्यफलोदयात् ।।७४ | ।।१२।। तत्कर्तरि च याऽप्रीतिस्तत्त्वतः सा जिने स्मृता । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy