SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ क df ho tत क क्ति द्वा शि का ५/५ Jain Education International न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मतः ।।२।। न्यायेति । धीरः = मतिमान् गुर्वादिसम्मतः = पितृ-पितामह - राजाऽमात्यप्रभृतीनां बहुमतः । ईदृग्गुणस्यैव 'जिनभवनकारणाऽधिकारित्वमिति भावः || २ || तत्र शुद्धां महीमादौ गृह्णीयाच्छास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ।।३।। तत्रेति । तत्र = जिनभवनकारणे प्रक्रान्ते, शास्त्रनीतितः धर्मशास्त्रोक्तन्यायाऽनतिक्रमेण । परोपतापः प्रातिवेश्मिकादिखेदः ||३|| अप्रीतिर्नैव कस्यापि कार्या धर्मोद्यतेन वै । वास्तुविद्या = = इत्थं शुभाऽनुबन्धः स्यादत्रोदाहरणं प्रभुः । । ४ । । अप्रीतिरिति । धर्मोद्यतस्य परपीडापरिहारप्रयत्नाऽतिशयो मुख्यमङ्गम्, प्रीतिपरिहारार्थं भगवतो वर्षास्वपि गमनमिति भावः ||४|| आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इथं शुभाशयस्फात्या बोधिवृद्धिः शरीरिणाम् ।।५।। १. हस्तादर्शे 'जिनभन....' इत्यशुद्धः पाठः । For Private & Personal Use Only यथा तापसाS ।।७१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy