________________
क df ho tत क
क्ति
द्वा
शि
का
५/५
Jain Education International
न्यायार्जितधनो धीरः सदाचारः शुभाशयः ।
भवनं कारयेज्जैनं गृही गुर्वादिसम्मतः ।।२।।
न्यायेति । धीरः = मतिमान् गुर्वादिसम्मतः = पितृ-पितामह - राजाऽमात्यप्रभृतीनां बहुमतः । ईदृग्गुणस्यैव 'जिनभवनकारणाऽधिकारित्वमिति भावः || २ || तत्र शुद्धां महीमादौ गृह्णीयाच्छास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ।।३।। तत्रेति । तत्र = जिनभवनकारणे प्रक्रान्ते, शास्त्रनीतितः धर्मशास्त्रोक्तन्यायाऽनतिक्रमेण । परोपतापः प्रातिवेश्मिकादिखेदः ||३|| अप्रीतिर्नैव कस्यापि कार्या धर्मोद्यतेन वै ।
वास्तुविद्या
=
=
इत्थं शुभाऽनुबन्धः स्यादत्रोदाहरणं प्रभुः । । ४ । । अप्रीतिरिति । धर्मोद्यतस्य परपीडापरिहारप्रयत्नाऽतिशयो मुख्यमङ्गम्, प्रीतिपरिहारार्थं भगवतो वर्षास्वपि गमनमिति भावः ||४|| आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इथं शुभाशयस्फात्या बोधिवृद्धिः शरीरिणाम् ।।५।।
१. हस्तादर्शे 'जिनभन....' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
यथा तापसाS
।।७१ ।।
www.jainelibrary.org