SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥ क Fhee ।। ऽनुगं = मोहनीयकर्मोदयाऽनुगतं, मोहोदयाऽभावे हि समस्तविकल्पोत्कलिकावर्जितमेव चित्तं स्यादिति निर्मोहानां = वीतरागाणां असुन्दरम् । तथा च कुशलचित्तस्य न मुख्यत्वं, निर्मोहत्वविरोधादित्यर्थः। सरागत्वे तु = प्रशस्तरागदशायां त्वेतद् बोध्यादिप्रार्थनाकल्पम् आदिनाऽऽरोग्योत्तमसमाधिग्रहः, साध्वपि = प्रशस्तमपि, असम्भविविषयकयोरपि वाङ्-मनसोः प्रशस्तभावोत्कर्षकत्वेन चतुर्थ भङ्गाऽन्तःपातित्वसम्भवात् । तदुक्तं- 'बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि' (द्वा द्वा.४/२५)। ___ ननु चतुर्थभङ्गस्थवाङ्-मनसोर्भगवत्यपि सम्भवात् कथं न कुशलचित्तयोग इति चेत् ? न, वैकल्पिकभक्तिभावप्रयुक्तस्य चतुर्थभङ्गस्य प्रार्थनारूपस्य भगवत्यनुपपत्तेः । विचित्रवर्गणासद्भावेनैव तत्र तदुपवर्णनादिति बोध्यम् ।।२५।। यदपि 'व्याघ्रादेः स्वकीयमांसदानादावतिकुशलं चित्तं बुद्धस्येष्यते, न चैतदर्हत इति नात्र महत्त्वमि'त्याशक्यते तदप्यसङ्गतम्, तच्चित्तस्यैवाऽनतिकुशलत्वेन' मोहाऽनुगतत्वाऽविशेषादित्यभिप्रायवानाह सत्त्वधीरपि या स्वस्योपकारादपकारिणि । सात्मम्भरित्वपिशुना पराऽपायाऽनपेक्षिणी ।।२६।। | १. हस्तादर्श मुद्रितप्रतौ च 'चतुर्भग.... इति पाठः। २. हस्तादर्श 'कुशलत्वे' इति पाठः । ।।६८।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy