________________
जि
न
म
ह
he te has its
त्त्व
द्वा
त्रिं
शि
का
४/१४
Jain Education International
च हुंति कोडिओ । असियं च सयसहस्सा एयं संवच्छरे दिन्नं ।। ' ( आ.नि. २२० ) इत्यादिना । नः = अस्माकं शास्त्रे च एतद् = दानं (हि) असङ्ख्यं त्रिजगद्गुरोः = बोधिसत्त्वस्य गीयते । तदुक्तं
-
“एते हाटकराशयः प्रवितताः शैलप्रतिस्पर्द्धिनो, रत्नानां निचयाः स्फुरन्ति किरणैराक्रम्य भानोः प्रभाः। हाराः पीवरमौक्तिकौघरचितास्तारावली भासुरा, यानादाय निजानिव स्वगृहतः स्वैरं जनो गच्छति ।। " ( ) इत्यादि । । १३ ।।
असङ्ख्यदानदातृत्वेन हि बोधिसत्त्वस्य बहुविभूतिमत्त्व - कार्पण्याऽभावादिना परेण महत्त्वं व्यवस्थाप्यते, सङ्ख्यावद्दानदातृत्वेन च जिनस्य तद्विपर्ययान्न महत्त्वमिति, तच्चाऽयुक्तं, सङ्ख्यावत्त्वस्याऽन्यप्रयुक्तत्वादित्याशयेन समाधते
अत्रोच्यते न सङ्ख्यावद्दानमर्थाद्यभावतः ।
सूत्रे वरवरिकायाः श्रुतेः किं त्वर्थ्यभावतः । । १४ ॥
अत्रोच्यते इति । अत्र = भगवद्दानस्य सङ्ख्यावत्त्वे उच्यते- न संख्यावद्दानमर्थाद्यभावतः, आदिनोदारत्वग्रहः । अत्रैव किं मानमित्यत आह- सूत्रे = आवश्यकनिर्युक्त्यादिरूपे वरवरिकायाः = ‘वृणुत वरं, वृणुत वरमित्युद्घोषणारूपायाः श्रुतेः, तस्याश्चार्थाद्यभावविरोधात्, किन्त्वर्थ्यभावतः = अन्यादृशयाचकाऽभावात् । तदिदमुक्तं
१. हस्तादर्शे ...गृहित' इति पाठः ।
For Private & Personal Use Only
।। ५८ ।।
www.jainelibrary.org