SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जि न म ho has de ह त्त्व त्रिं शि का ४/१३ Jain Education International लाघवाद्धर्मस्यैव' धारकत्वौचित्यम् । तदिदमुच्यते निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चाऽवतिष्ठते तत्र धर्मादन्यन्न कारणम् ।। ← (योगशास्त्र. ४ / १८ ) इति । तथा कृतित्वेनापि जन्यत्वाच्च न जगत्कर्तृत्वसिद्धिः । कृतित्वाद्यवच्छिन्ने इच्छादेर्हेतुत्वान्नित्यकृत्यादौ मानाऽभावात् जन्यत्वस्य कार्यताऽवच्छेदककोटौ प्रवेशे गौरवात्, फलमुखस्याऽपि तस्य क्वचिद्दोषत्वात् । ‘‘नित्यं विज्ञानमानन्दं ब्रह्म' (बृहदारण्यक - ३/९/२८) इति श्रुतेर्नित्यज्ञानसिद्धावपि नित्येच्छाकृत्योरसिद्धेः, अत एव नित्यसुखस्याऽपीश्वरे सिद्धिप्रसङ्गाच्च । तस्मादुक्तश्रुतिरपि नित्यज्ञान-सुखाऽऽश्रयतया ध्वस्तदोषत्वेनैव महत्त्वमीश्वरस्य बोधयतीति स्थितम् । इत्येष विस्तरोऽन्यत्र = स्याद्वादकल्पलतादौ, दिग्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ।। १२ ।। अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न । शास्त्रे नो गीयते ह्येतदसङ्ख्यं त्रिजगद्गुरोः ।।१३।। अन्ये त्विति । अन्ये तु = बौद्धास्तु आहुः 'अस्य = जिनस्य हि सङ्ख्यावद्दानतो न महत्त्वम् । श्रूयते हि 'जिनदानस्य सङ्ख्यावत्त्वं, "तिन्नेव य कोडिसया अट्ठासीअं १. 'धर्मस्येव' इत्यशुद्धो मुद्रितप्रतौ । २. 'धारो' इत्यशुद्धः पाठो हस्तादर्शे । ३. मुद्रितप्रती 'कार्यत्वा... इति पाठान्तरम् । ४. ‘नित्यवि....' इति पाठो मुद्रितप्रतौ । ५. हस्तादर्शे 'सिधं' इत्यशुद्धः पाठः । ६. हस्तादर्शे 'जिनं दा...' इति पाठ: । ७ त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोट्यः । अशीतिश्च शतसहस्राण्ये - तत्संवत्सरे दत्तम् ||२२० || आ.नि. ।। For Private Personal Use Only 114011 www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy