SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयति पुण्योदयभवैर्भावैर्मतं क्षायिकसङ्गतैः । महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा ।।४।। __पुण्येति । पुण्योदयभवैः = तीर्थकरनामकर्माद्युदयोत्पन्नैः भावैः = विशिष्टसंहननरूप-सत्त्वसंस्थानगतिप्रभृतिभिः क्षायिकसङ्गतैः = क्षायिकज्ञानादिमिलितैः महत्त्वं महनीयस्य = पूज्यस्य मतं बाह्यं तथाऽऽभ्यन्तरं प्रत्येकं विशिष्टमेव वा कथचिदुभयव्यपदेशभाक् । इत्थं च विशिष्टबाह्यसंपदोऽन्याऽसाधारणत्वान्नाऽतिप्रसञ्जत्वमिति भावः ।।४।। बहिरभ्युदयाऽऽदर्शी भवत्यन्तर्गतो गुणः। मणेः पटाऽऽवृतस्यापि बहिर्कोतिरुदञ्चति ।।५।। बहिरिति । व्यक्तः ।।५।। स्वभावभेदादपि कार्यैकलिङ्गकं महत्त्वमाह भेदः प्रकृत्या रत्नस्य जात्यस्याऽजात्यतो यथा। तथाऽर्वागपि देवस्य भेदोऽन्येभ्यः स्वभावतः।।६।। भेद इति । अर्वागपि = मिथ्यात्वादिदशायामपि । स्वभावत इति । अन्यथा स्वस्मिन्नन्यवृत्तिगुणाऽऽपत्तेः । न च प्रागभावाऽभावान्नेयमापत्तिः, १. हस्तादर्श '...गतइः' इत्यशुद्धः पाठः । २. 'संगत्व...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श 'बहिसुमुदया' इत्यशुद्धः पाठः । ।।१।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy