________________
79 df has to t
क्ति
द्वा
त्रिं
शि
का
३१/२८
Jain Education International
मिति भावः || २६ ॥
एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् ।
=
तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते ।। २७ ।। एतेनेति । एतेन गुणहानेरनिष्टत्वेन हि निश्चितं एतदपास्तम् । यदुक्तं महानैयायिकेन 'पुमर्थत्वे तज्ज्ञानं पुमर्थज्ञानं अप्रयोजकं, वर्तमानोऽनुभूयते विनश्यदवस्थेन योगिसाक्षात्कारेणेति ।। २७ ।। गुणहारनिष्टत्वं वैराग्यान्नाऽथ वेद्यते ।
=
दुःखनाशश्च
इच्छा - द्वेषौ विना नैवं प्रवृत्तिः सुख-दुःखयोः ।।२८।। गुहारिति । अथ गुणहानेरनिष्टत्वं वैराग्यान्न वेद्यते कामान्धत्वादिव पारदायें बलवद्दुःखाऽनुबन्धित्वम्, ततः प्रवृत्त्यव्याघात इति भावः । एवं सति इच्छा - द्वेषौ विना सुख-दुःखयोः २प्राप्यनाश्ययोरिति शेषः प्रवृत्तिर्न स्यात् ।
परवैराग्ये `प्रवृत्तिकारणयोस्तयोर्निवृत्तेरपरवैराग्ये च गुणवैतृष्ण्यस्यैवाऽभावाद्, गुणहानेरनिष्टत्वाऽप्रतिसन्धानाऽनुपपत्तेः । गुणहानेरनिष्टत्वे प्रतिसंहिते प्राक्तनप्रवृत्त्यनुपपत्तौ तत्संस्कारतोऽप्यसङ्गप्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् ॥ २८ ॥
१. हस्तादर्शे 'द्वेष' इत्यशुद्धः पाठः । २ हस्तादर्शे 'प्राप्य नाश्ययो 'रिति नास्ति । ३ मुद्रितप्रती प्रवृतिकरण...' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'वैतृष्णस्य' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।५३३ ।।
www.jainelibrary.org