SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ध्वंसे एवम् = उक्तरीत्या दुःखस्य स्वहेतुप्रतियोगितां आश्रित्य (=समाश्रित्य) अन्वयः | स्थितः । तत्पापजन्यदुःखाऽप्रसिद्ध्या तद्ध्वंसस्याऽसाध्यत्वात् । अस्तु वा दुःखद्वेषस्यैवाऽयमुल्लेखः ।। मुख्यप्रयोजनविषयकेच्छाविषयत्वेन च मुख्यप्रयोजनत्वमविरुद्धमिति भावः ।।२२।। स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि । शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् ।।२३।। स्वत इति । एवमपि स्वतोऽपुमर्थता, निरुपधिकेच्छाविषयत्वेन सुख-दुःखहान्यन्यतरस्यैव स्वतः पुमर्थत्वात् इति चेत् ? कर्मणामपि शक्त्या चेन्मुख्यदुःखत्वं तदा स्याद्वादे किं नु बाध्यताम् ? दुःखहेतोरपि कथञ्चिद्दःखत्वात् । तेन दुःखक्षयत्वेन रूपेण कर्मक्षयस्य त्वन्नीत्याऽपि मुख्यप्रयोजनत्वाऽनपायाद्रे, रूपान्तरेण तत्त्वस्य चाऽप्रयोजकत्वात् ।।२३।। स्वतः प्रवृत्तिसाम्राज्यं किं चाऽखण्डसुखेच्छया । निराबाधं च वैराग्यमसङ्गे तदुपक्षयात् ॥२४ ।। स्वत इति । किं च स्वतो = निरुपधिकतया प्रवृत्तिसाम्राज्यमखण्डसुखेच्छया अखण्ड ॥५३१।। १. मुद्रितप्रतौ 'मुख्यप्रयोजना विषय...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'तेन' इति पदं नास्ति । ३. मुद्रितप्रतौ '...पायद्' इत्यशुद्धः पाठः । ४. हस्तादर्श '...रेणा' इत्यशुद्धः पाठः । १/२४ Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy