SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ इत्थं मार्गस्थिताचारमनुसृत्य प्रवृत्तया । मार्गदृष्ट्यैव लभ्यन्ते परमानन्दसम्पदः ॥३२॥ 'साधुरित्याद्यारभ्य चतुःश्लोकी सुगमा ।।२९।।३० ।।३१।।३२।। ।। इति मार्गद्वात्रिंशिका ।।३।। ॥ अथ जिनमहत्त्वद्वात्रिंशिका ।।४।। मार्गविवेचनाऽनन्तरं तद्देशकस्य भगवतो माहात्म्यं व्यवस्थाप्यते वप्रत्रय-ध्वज-च्छत्र-चक्र-चामरसम्पदा। महत्त्वं न विभोस्तादृङ्मायाविष्वपि सम्भवात् ॥१॥ वप्रेति । तादृक = प्रेक्षावच्चमत्कारजनकं, मायाविष्वपि = ऐन्द्रजालिकेष्वपि । यदि हिं बाह्यसम्पदैव महत्त्वबुद्धिर्धर्मजननी स्यात्तदा मायाविष्वपि सा स्यादित्यर्थः । तदिदमुक्तं समन्तभद्रेणापि देवागम-नभोयान-चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।। (आप्तमीमांसा.१) इति । १. मुद्रितप्रतौ प्रतिश्लोकं 'साधुरिति व्यक्तः । गुणीति व्यक्तः । ते चेति व्यक्तः। इत्थमिति व्यक्तः।' २. विभुत्वं' | इति हस्तलिखितप्रतिषु मुद्रितप्रतिषु च। वृत्तिपाठात् हस्तादर्शविशेषाच्च 'महत्त्वं' इति मूलपाठो निश्चीयते। ।।।।४८।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy