SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 6 vERE 8 स्वत इति । (१५) स्वतः = पुण्याऽऽक्षिप्तनिसर्गतः हितमिताऽऽहाराद् व्याध्युत्पत्तिश्च काऽपि न भवति । ततो भगवतो भुक्तौ = कवलभोजने नैव 'बाधकं पश्यामः, उपन्यस्तानां तेषां निर्दलनात् । अन्येषामप्येतज्जातीयानामुक्तजातीयतर्केण निर्दलयितुं शक्यत्वादिति । तत्त्वार्थिना दिगम्बरमतिभ्रमध्वान्तहरणतरणिरुचिः अध्यात्ममतपरीक्षा निरीक्षणीया सूक्ष्मधिया ।।२८।। तथापि ये न तुष्यन्ति भगवद्भुक्तिलज्जया । सदाशिवं भजन्तां ते नृदेहादपि लज्जया ॥२९।। दोषं वृथा पृथूकृत्य भवोपग्राहिकर्मजम् । बन्धन्ति पातकान्याप्तं दूषयन्तः कदाग्रहात् ॥३०॥ कलकैः कल्पितैर्दुष्टैः स्वामी नो नैव दूष्यते । चौराद्युत्क्षिप्तधूलीभिः स्पृश्यते नैव भानुमान् ॥३१।। परमानन्दितैरित्थं दिगम्बरविनिग्रहात् । प्राप्तं सिताम्बरैः शोभा जैनं जयति शासनम् ।।३२।। शिष्टा चतुःश्लोकी स्पष्टा ।।२९-३०-३१-३२।। ।। इति केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।।३०।। + sh 11५१७|| ३०/३२ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy