________________
ts to de ? dE to 21 has its do f
के
व
क्ति
व्य
व
स्था
प
न
द्वा
त्रिं
शि
का
३०/१३
Jain Education International
नैव जानन्ति ॥ १२ ॥
पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् ।
स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते ।।१३।।
पुण्येति। पुण्यप्रकृतीनां तीर्थकरनामादिरूपाणां तीव्रत्वात् तीव्रविपाकत्वात् (पुण्यप्रकृतितीव्रत्वात्) तज्जन्यसातप्राबल्ये वेदनीयमात्रस्य दग्धरज्जुसमत्वाऽसिद्धेरसातादीनामनुपक्षयादसातवेदनीयस्याऽपि तदसिद्धेः ।
पापप्रकृतीनां भगवति रसघातेन नीरसत्वाऽभ्युपगमे स्थितिघातेन निःस्थितिकत्वस्याऽप्याऽपत्तेः, अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः ।
ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनां दग्धरज्जुकल्पत्वाऽभिधानमावश्यकवृत्त्यादौ श्रूयते ? इत्यत आह- स्थितिशेषाद्यपेक्षं वा तद्वचो = दग्धरज्जुकल्पत्ववचो व्यवतिष्ठते, न तु रसाऽपेक्षया, अन्यथा सूत्रकृतवृत्तिविरोधप्रसङ्गात् । असातादिप्रकृतीनामदुःखदत्वाभिधानमपि आवश्यकनिर्युक्त्यादौ घातिकर्मजन्यबहुत सुखविलयेनाल्पस्याऽविवक्षणात् । अन्यथा भवोपग्रहाऽयोगादिति विभावनीयं सुधीभिः ।।१३।।
इन्द्रियोद्भवताध्रौव्यं बाह्ययोः सुखदुःखयोः ।
१. मुद्रितप्रतौ 'कृट्ट..' इत्यशुद्धः पाठः । २ मुद्रितप्रतौं ' ..मसुखदत्वा ...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ... 'येनान्यस्या ( नाल्पस्या) वि...' इति पाठः ।
For Private & Personal Use Only
||५०८ ||
www.jainelibrary.org