SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ts to de ? dE to 21 has its do f के व क्ति व्य व स्था प न द्वा त्रिं शि का ३०/१३ Jain Education International नैव जानन्ति ॥ १२ ॥ पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् । स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते ।।१३।। पुण्येति। पुण्यप्रकृतीनां तीर्थकरनामादिरूपाणां तीव्रत्वात् तीव्रविपाकत्वात् (पुण्यप्रकृतितीव्रत्वात्) तज्जन्यसातप्राबल्ये वेदनीयमात्रस्य दग्धरज्जुसमत्वाऽसिद्धेरसातादीनामनुपक्षयादसातवेदनीयस्याऽपि तदसिद्धेः । पापप्रकृतीनां भगवति रसघातेन नीरसत्वाऽभ्युपगमे स्थितिघातेन निःस्थितिकत्वस्याऽप्याऽपत्तेः, अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः । ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनां दग्धरज्जुकल्पत्वाऽभिधानमावश्यकवृत्त्यादौ श्रूयते ? इत्यत आह- स्थितिशेषाद्यपेक्षं वा तद्वचो = दग्धरज्जुकल्पत्ववचो व्यवतिष्ठते, न तु रसाऽपेक्षया, अन्यथा सूत्रकृतवृत्तिविरोधप्रसङ्गात् । असातादिप्रकृतीनामदुःखदत्वाभिधानमपि आवश्यकनिर्युक्त्यादौ घातिकर्मजन्यबहुत सुखविलयेनाल्पस्याऽविवक्षणात् । अन्यथा भवोपग्रहाऽयोगादिति विभावनीयं सुधीभिः ।।१३।। इन्द्रियोद्भवताध्रौव्यं बाह्ययोः सुखदुःखयोः । १. मुद्रितप्रतौ 'कृट्ट..' इत्यशुद्धः पाठः । २ मुद्रितप्रतौं ' ..मसुखदत्वा ...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ... 'येनान्यस्या ( नाल्पस्या) वि...' इति पाठः । For Private & Personal Use Only ||५०८ || www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy