SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ में परोपकारहानेश्च पुरीषादिजुगुप्सया । व्याध्युत्पत्तेश्च भगवान् भुङ्क्ते नेति दिगम्बराः ।।५।। परेति । (१३) परोपकारहानेश्च भुक्तिकाले धर्मदेशनाऽनुपपत्तेः, सदा परोपकारस्वभावस्य भगवतस्तद्व्याघाताऽयोगात् । (१४) पुरीषादिजुगुप्सया, भुक्तौ तद्धौव्यात् । (१५) व्याध्युत्पत्तेश्च भुक्तेस्तन्निमित्तत्वात् । भगवान् = केवली भुङ्क्ते नेति दिगम्बरा वदन्ति 2 4 44AGE सिद्धान्तश्चाऽयमधुना लेशेनाऽस्माभिरुच्यते । दिगम्बरमतव्यालपलायनकलागुरुः ।।६।। सिद्धान्तश्चायमिति । व्यक्तः ।।६।। हन्ताऽज्ञानादिका दोषा घातिकर्मोदयोद्भवाः । तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा ।।७।। हन्तेति । (१) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः । तदभावेऽपि वेदनीयोद्भवा क्षुधा किं न स्यात् । न हि वयं भवन्तमिव तत्त्वमनालोच्य क्षुत्पिपासादीनेव दोषानभ्युपेमो येन निर्दोषस्य केवलिनः क्षुधाद्यभावः स्यादिति भावः ।।७।। अव्याबाधविघाताच्चेत्सा दोष इति ते मतम् । नरत्वमपि दोषः स्यात्तदा सिद्धत्वदूषणात् ।।८।। |||५०५॥ ३०/८ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy