SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मा 원과 백의 शि का ३/२८ Jain Education International तेषामेकैव' बालता भवत्याचारहीनतया न तु द्वितीयापि । ये तु हीना अपि वदन्ति ‘एवंभूत एवाचारोऽस्ति योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषमानुभावेन' बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी, नोत्सर्गावसरः' इति, तेषां तु द्वितीयापि बालता बलादापतति, गुणवदोषानुवादात् । यदागमः- सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिआ मंदस्स बालया' (आचाराङ्ग- ६/४/१८६) । तथा 'मार्गमेक आख्याता न चोञ्छजीवी' त्यपि श्रुतिरस्ति । तदुक्तं स्थानाङ्गे - आघाइत्ता ( ? आघवतिता ) णामं एगे णो उंछजीवी (उंछजीविसंपन्ने ? ) ' ( स्था. ४/४/३४४ ) इति ।। २७ ।। असंयते संयतत्वं मन्यमाने च पापता । भणिता तेन मार्गोऽयं तृतीयोऽप्यवशिष्यते ॥ २८ ॥ असंयत इति । असंयते संयतत्वं मन्यमाने च पापता भणिता, 'असंजए संजयलप्पमाणे पावसमणुत्ति वुच्चइ' (उत्तरा . १७/६ ) त्ति पापश्रमणीयाध्ययनपाठात्, असंयते यथावस्थितवक्तरि पापत्वानुक्तेः । तेन कारणेन अयं = संविग्नपक्षरूपस्तृतीयोऽपि मार्गोऽवशिष्यते, साधुश्राद्धयोरिव संविग्नपाक्षिकस्याप्याचारेणाऽविसंवादिप्रवृत्तिसम्भवात् । तदुक्तं " सावज्जजोगपरिवज्जणाइ सव्वुत्तमो अ जइधम्म । १. मुद्रितप्रतौ 'मेकैकबा...' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' नुभवेन' इति पाठः । ३. शीलवन्त उपशान्ताः सङ्ख्यया गच्छन्तः ‘अशीला' अनुवदतो द्वितीया मन्दस्य बालता ।। १८६ ।। ४. आख्यायकः नाम एको नोञ्छजीविकासंपन्नः । ५. सावद्ययोगपरिवर्जनातः सर्वोत्तमश्च यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः । For Private & Personal Use Only ।।४६।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy