SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ // स्याऽपि आगमाख्यया = आगमनाम्ना सद्भावकारणत्वोक्तेः = पुष्टाऽऽलम्बनत्ववचनाद् । अस्वारसिककारणस्थल एवोक्तनियमादिति । भावलेशस्तु मार्गानुसारी यत्र क्वचिदपि || मार्गोद्भासनार्थं वन्दनादिविनयाऽर्हतानिमित्तमेव श्रूयते । यदुक्तं बृहत्कल्पभाष्ये "दंसण-नाण-चरित्तं तव-विणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं" ।। (बृहत्कल्पभाष्य ४५५३) ।।१६।। विनयेन विना न स्याज्जिनप्रवचनोन्नतिः । पयःसेकं विना किं वा वर्धते भुवि पादपः ।।१७।। विनयं ग्राह्यमाणो यो मृदूपायेन कुष्यति । उत्तमां श्रियमायान्तीं दण्डेनाऽपनयत्यसौ ।।१८।। २९/२१ त्रैलोक्येऽपि विनीतानां दृश्यते सुखमङ्गिनाम् । त्रैलोक्येऽप्यविनीतानां दृश्यतेऽसुखमङ्गिनाम् ।।१९।। ज्ञानादिविनयेनैव पूज्यत्वाऽऽप्तिः श्रुतोदिता । गुरुत्वं हि गुणाऽपेक्षं न स्वेच्छामनुधावति ।।२०।। विनये च श्रुते चैव तपस्याचार एव च । चतुर्विधः समाधिस्तु दर्शितो मुनिपुङ्गवैः ।।२१।। ५०० ।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy