________________
वि
न
य
द्वा
host
त्रिं
शि
का
२९/१६
Jain Education International
अत एवाऽपवादेनाऽन्यथा शास्त्राऽर्थबाधनम्' ।। १५ ।।
ज्ञानार्थमिति । अत एव = ज्ञानादिग्रहणे विनयपूर्वकत्वनियमस्य सिद्धान्तसिद्धत्वादेव अपवादेन ज्ञानार्थं प्रकटसेविनोऽपि विनयं आ ( ? प्रा ) हुः, पर्यायादिकारणेष्वेतदन्तर्भावात् । ( अन्यथा = ) तथाविधकारणेऽपि तद्विनयाऽनादरे शास्त्राऽर्थबाधनं
शास्त्राऽऽज्ञाव्यति
=
क्रमः । तदुक्तं - " एयाई अकुब्वंतो जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती अभत्तिमंतादओ दोसा || "
( बृहत्कल्पभाष्य ४५४९, निशीथभाष्य ४३७४, आवश्यकनियुक्ति ११४३) ।। १५ ।। नन्वेवमपवादतोऽपि `प्रकटप्रतिषेविणोऽग्रहिल 'ग्रहिलनृपन्यायेन द्रव्यवन्दनमेव यदुक्तं 'तद्भङ्गाऽऽपत्तिर्ज्ञानगुणबुद्ध्या तद्वन्दने भाववन्दनाऽवतारादित्याशङ्क्य तदुक्तिप्रायिकत्वाऽभिप्रायेण समाधत्ते
न चैवमस्य भावत्वाद् द्रव्यत्वोक्तिर्विरुध्यते ।
सद्भावकारणत्वोक्तेर्भावस्याऽप्यागमाऽऽख्यया ।। १६ ।
न चैवमिति । न चैवं ज्ञानार्थं प्रकटप्रतिषेविणोऽपि विनयकरणे अस्य = ज्ञानार्थविनयस्य भावत्वाद् द्रव्यत्वोक्तिः आपवादिकविनयस्योपदेशपदादिप्रसिद्धा, विरुध्यते, भाव
१. हस्तादर्श' ... बन्धनं' इत्यशुद्धः पाठः । इति पाठः ।
२. . हस्तादर्शे 'प्राकट...' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ ' .... हितग्रहिल ... '
For Private & Personal Use Only
।।४९९ ।।
www.jainelibrary.org