SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ वि न य द्वा host त्रिं शि का २९/१६ Jain Education International अत एवाऽपवादेनाऽन्यथा शास्त्राऽर्थबाधनम्' ।। १५ ।। ज्ञानार्थमिति । अत एव = ज्ञानादिग्रहणे विनयपूर्वकत्वनियमस्य सिद्धान्तसिद्धत्वादेव अपवादेन ज्ञानार्थं प्रकटसेविनोऽपि विनयं आ ( ? प्रा ) हुः, पर्यायादिकारणेष्वेतदन्तर्भावात् । ( अन्यथा = ) तथाविधकारणेऽपि तद्विनयाऽनादरे शास्त्राऽर्थबाधनं शास्त्राऽऽज्ञाव्यति = क्रमः । तदुक्तं - " एयाई अकुब्वंतो जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती अभत्तिमंतादओ दोसा || " ( बृहत्कल्पभाष्य ४५४९, निशीथभाष्य ४३७४, आवश्यकनियुक्ति ११४३) ।। १५ ।। नन्वेवमपवादतोऽपि `प्रकटप्रतिषेविणोऽग्रहिल 'ग्रहिलनृपन्यायेन द्रव्यवन्दनमेव यदुक्तं 'तद्भङ्गाऽऽपत्तिर्ज्ञानगुणबुद्ध्या तद्वन्दने भाववन्दनाऽवतारादित्याशङ्क्य तदुक्तिप्रायिकत्वाऽभिप्रायेण समाधत्ते न चैवमस्य भावत्वाद् द्रव्यत्वोक्तिर्विरुध्यते । सद्भावकारणत्वोक्तेर्भावस्याऽप्यागमाऽऽख्यया ।। १६ । न चैवमिति । न चैवं ज्ञानार्थं प्रकटप्रतिषेविणोऽपि विनयकरणे अस्य = ज्ञानार्थविनयस्य भावत्वाद् द्रव्यत्वोक्तिः आपवादिकविनयस्योपदेशपदादिप्रसिद्धा, विरुध्यते, भाव १. हस्तादर्श' ... बन्धनं' इत्यशुद्धः पाठः । इति पाठः । २. . हस्तादर्शे 'प्राकट...' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ ' .... हितग्रहिल ... ' For Private & Personal Use Only ।।४९९ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy