SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ज्ञान-दर्शन-चारित्र-तपोभिरुपचारतः । अयं च पञ्चधा भिन्नो दर्शितो मुनिपुङ्गवैः ॥२॥ ज्ञानेति । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरकर्माऽबन्धाच्च द्रष्टव्यम् ।।२।। प्रतिरूपेण योगेन तथाऽनाशातनात्मना । उपचारो द्विधा तत्राऽऽदिमो योगत्रयात् त्रिधा ।।३।। प्रतिरूपेणेति । प्रतिरूपेण = उचितेन योगेन तथाऽनाशातनात्मना = आशातनाऽभावेन उपचारो द्विधा । तत्राऽऽदिमः = प्रतिरूपयोगात्मको योगत्रयात् त्रिधा = कायिको वाचिको मानसश्चेति ।।३।। अभिग्रहाऽऽसनत्यागावभ्युत्थानाऽञ्जलिग्रहौ । कृतिकर्म च शुश्रूषा गतिः पश्चाच्च सम्मुखम् ।।४।। अभिग्रहेति । अभिग्रहो गुरुनियोगकरणाभिसन्धिः । आसनत्यागः = आसनदानं = पीठकाद्युपनयनमित्यर्थः (= अभिग्रहाऽऽसनत्यागौ)। अभ्युत्थानं निषण्णस्य सहसाऽर्हदर्शने । अञ्जलिग्रहः प्रश्नादौ (= अभ्युत्थानाऽञ्जलिग्रहौ)। कृतिकर्म च वन्दनम् । शुश्रूषा विधिवददूराऽऽसन्नतया सेवनम् । पश्चाद् गतिः५ गच्छतः, सम्मुखं च गतिरागच्छतः इति ।।४।। ।।४९४।। १. हस्तादर्श 'भिन्ना' इत्यशुद्धः पाठः । २. हस्तादर्श 'त्रिधात्' इत्यशुद्धः पाठः । ३. हस्तादर्शे ‘पश्चमं...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....हैदर्शनेन' इत्यशुद्धः पाठः । ५. हस्तादर्श '...गतिर्गतिर्गच्छ....' इत्यधिकः पाठः । २९/४ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy