________________
चित्रेति । क्रियात्मना चेयं = सद्दीक्षा चित्रा = नानाप्रकारा सामायिकात्मना = 'समतापरिणामेन एका । __तस्मात् समुच्चयेन ज्ञानक्रिययोस्तुल्यबलत्वेन आर्यः = शिष्टैः परमानन्दकृन्मता ।।३२।।
।। इति दीक्षाद्वात्रिंशिका ||२८||
।। अथ विनयद्वात्रिंशिका ॥२९॥ अनन्तरं दीक्षा निरूपिता तस्याश्च विनयगर्भाया एव सफलत्वमिति विनयं निरूपयन्नाह
कर्मणां द्राग्विनयनाद्विनयो विदुषां मतः ।
अपवर्गफलाऽऽयस्य मूलं धर्मतरोरयम् ।।१।। कर्मणामिति । कर्मणां = ज्ञानावरणीयादीनां द्राक् = शीघ्रं विनयनात्' = अपनयनात् विदुषां विनयो मतः । अयं अपवर्गफलेनाऽऽढ्यस्य (=अपवर्गफलाऽऽन्यस्य) पूर्णस्य धर्मतरोर्मूलम् ।।१।। १. हस्तादर्श 'सता' इति पाठः । २. हस्तादर्श 'निरूपये...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'विनयात्' इति पाठः । ४. हस्तादर्श 'पूर्णताधर्मः' इत्यशुद्धः पाठः ।
।।४९३।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org