SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ फे रु ho de क्षा द्वा त्रिं शि का २८/२५ Jain Education International अनादिकालाऽनुगता महती सगवासना । तत्त्वज्ञानाऽनुगतया दीक्षयैव निरस्यते ।। २२ ।। यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । अत एव च तस्यैव दीक्षा सामायिकात्मिका ।। २३ ।। नाऽरत्यानन्दयोरस्यामवकाशः कदाचन । प्रचारो भानुमत्यभ्रे न तमस्तारकत्विषोः ।। २४ । वीराणामित्याद्यारभ्य नवश्लोकी प्रायो व्यक्तार्था ।।१६-१७-१८-१९-२०-२१-२२२३-२४ ।। शुद्धोपयोगरूपेयमित्थं च व्यवतिष्ठते । व्यवहारेऽपि नैवाऽस्या व्युच्छेदो वासनात्मना ।। २५ ।। शुद्धेति । इत्थं च ममत्वाऽरत्यानन्दाद्यनाक्रान्तसच्चिदानन्दमयशुद्धात्मस्वभावाऽऽचरणरूपत्वे इयं दीक्षा शुद्धोपयोगरूपा व्यवतिष्ठते, कषायलेशस्याप्यशुद्धताऽऽपादकस्याऽभावात् । व्यवहारेऽपि = आहार-विहारादिक्रियाकालेऽपि नैवाऽस्याः शुद्धोपयोगरूपाया दीक्षाया वासनात्मना व्युच्छेदः । १. हस्तादर्शे 'यो सम' इत्यशुद्धः पाठः । For Private & Personal Use Only ।। ४८९ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy