________________
+
।। तपसा निश्चयेन च 'अन्त्येऽनशनादिरूपेण पीडयेत् ।।१५।।
वीराणां दुश्चरः पन्था एषोऽनागमगामिनाम् । आदानीयाऽभिधानानां भिन्दतां स्वसमुच्छ्रयम् ।।१६।। शरीरेणैव युध्यन्ते दीक्षापरिणतौ बुधाः । दुर्लभं वैरिणं प्राप्य व्यावृत्ता बाह्ययुद्धतः ।।१७।। सर्वो यदर्थमारम्भः क्रियतेऽनन्तदुःखकृत् । सर्पलालनमङ्गस्य पालनं तस्य वैरिणः ।।१८।।
शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः । २८/२१
तेषामेकाकिभावोऽपि क्रोधादिनियतः स्मृतः ।।१९।। नन्वेवं तं विना साधोः कथं भिक्षाटनाद्यपि । न, तस्य मोहाऽजन्यत्वादसङ्गप्रतिपत्तितः ॥२०॥ ससङ्गप्रतिपत्तिर्हि ममतावासनात्मिका । असङ्गप्रतिपत्तिश्च मुक्तिवाच्छाऽनुरोधिनी ।।२१।।
।।४८८॥
१. हस्तादर्श 'असे' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मोहजन्य...' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org