SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ 4 बजक पर्याये युज्यते चेत्थं गुणश्रेणिप्रवृद्धितः ।।११।। मासादाविति । इत्थं च संवत्सरादूर्ध्वं सर्वशुक्लाऽऽपत्तौ च मासादौ पर्याये व्यन्त|| रादीनां तेजोलेश्याव्यतिक्रमः प्रज्ञप्त्युक्तो युज्यते गुणश्रेणिप्रवृद्धितः ।।११।। दिनानि पक्षा मासा वा गण्यन्ते शरदोऽपि च ।। नाऽस्यां गुणाऽविघातस्य गण्यतेऽवसरः पुनः ।।१२।। नैहिकाऽर्थाऽनुरागेण यस्यां पापविषव्ययः । वसन्तनृपचेष्टेव सा दीक्षाऽनर्थकारिणी ॥१३॥ इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् । २८/१५ या शिरोमुण्डनव्यङ्ग्या तां सद्दीक्षां प्रचक्षते ।।१४।। दिनानीति श्लोकत्रयमदः कण्ठ्यम् ।।१२-१३-१४।। विहाय पूर्वसंयोगमस्यामुपशमं व्रजन् । मनाक्कायं प्रकर्षेण निश्चयेन च पीडयेत् ।।१५।। विहायेति । अस्यां = सद्दीक्षायां पूर्वसंयोग = मातापित्रादिसंयोगं विहायोपशमं व्रजन् = प्राप्नुवन् कायं स्वदेहं मनाक अध्ययनादिकालेऽविकृष्टेन तपसा, प्रकर्षेण तदुत्तरं विकृष्टेन १. हस्तादर्श '...संयोगे' इत्यशुद्धः पाठः । ।।४८७ ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy