SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ॥ ।। "उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पच्चक्खं च जलगयं जो पिबइ कहं || तु सो भिक्खू ।।” (दशवैकालिकनियुक्ति १०/३५७) ।।२६ ।। गृहिणोऽपि सदारम्भा याचमाना ऋजु जनम् । दीनाऽन्धकृपणा ये च ते खलु द्रव्यभिक्षवः ।।२७।। त्रसस्थावरहन्तारो' नित्यमब्रह्मचारिणः । मिथ्यादृशः सञ्चयिनस्तथा सचित्तभोजिनः ॥२८ ।। विशुद्धतपसोऽभावादज्ञानध्वस्तशक्तयः । त्रिधा पापेषु निरता हन्त त्यक्तगृहा अपि ।।२९।। २७/३१ वर्धकिर्द्रव्यतो भिक्षुरुच्यते दारुभेदनात् । द्रव्यभिक्षणशीलत्वाद् ब्राह्मणादिश्च विश्रुतः ॥३०॥ प्रधानद्रव्यभिक्षुश्च शुद्धः संविग्नपाक्षिकः। सम्पूर्य प्रतिमां दीक्षां गृही यो वा ग्रहीष्यति ॥३१॥ ||४८०॥ १. 'हन्तारा' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. मुद्रितप्रतौ हस्तादर्श च 'प्रतिमादीक्षां' इत्यशुद्धः पाठः । संदर्भानुसारेणाऽपेक्षितः पाठो योजितः ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy