SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ज्ञानं यथास्थितपदार्थपरिच्छेदनम्। 'दर्शनं नैसर्गिकादि । चारित्रं सामायिकादि। आराधना चरमकाले निर्यापणरूपा (=ज्ञान-दर्शन-चारित्रा| राऽऽधना)। विनयो = ज्ञानादिविषय उपचारः । तपो यथाशक्त्यनशनाद्यासेवनम् ।।२३।। क्षान्तिर्दिवमृजुता तितिक्षा मुक्त्यदीनते । आवश्यकविशुद्धिश्च भिक्षोर्लिङ्गान्यकीर्तयन् ॥२४॥ क्षान्तिरिति । शान्तिः = आक्रोशादिश्रवणेऽपि क्रोधत्यागः । मार्दवं = जात्यादिभावेऽपि मानत्यागः । ऋजुता = परस्मिन्निकृतिपरेऽपि मायापरित्यागः । तितिक्षा = क्षुदादिपरीषहोपनिपातसहिष्णुता । मुक्तिः = धर्मोपकरणेऽप्यमूर्छा । अदीनता = अशनाद्यलाभेऽपि वैक्लव्याऽभावः । आवश्यकविशुद्धिश्च = अवश्यङ्करणीययोगनिरतिचारता । एतानि भिक्षोर्लिङ्गान्यकीर्तयन् गौतमादयो महर्षयः । तदुक्तं-"संवेगो णिब्वेओ विसयविवेगो सूसीलसंसग्गी । आराहणा तवो नाण-दंसण-चारित्त-विणओ अ ।। खंती य मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी स होंति भिक्खुस्स लिंगाई।।”(दशवैकालिकनियुक्ति १०/३४८-३४९)।।२४।। ||४७८ ।। एतद्गुणाऽन्वितो भिक्षुर्न भिन्नस्तु विपर्ययात् । १. हस्तादर्श 'दर्शने' इति त्रुटितोऽशुद्धश्च पाठः । २७/२४ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy