________________
।। दिभिः, क्षमासमः पृथ्वीसमो; निष्प्रतिकर्मत्वात् ।
व्युत्सृष्टो 'भावप्रतिबन्धाऽभावेन त्यक्तश्च विभूषाऽकरणेन देहः = शरीरं यस्य(येन)स (= व्युत्सृष्टत्यक्तदेहः) तथा । योऽनिदानो भाविफलाऽऽशंसारहितो अकुतूहलश्च नटादिदर्शने ।।८।।
यश्च निर्ममभावेन काये दोषैरुपप्लुते ।
जानाति पुद्गलाऽन्यस्य न मे किञ्चिदुपप्लुतम् ।।९।। यश्चेति । यश्च निर्ममभावेन = आकालं सकलपरिग्र
स्वभावाऽनुभवजनितेन निर्ममत्वेन काये = शरीरे दोषैः = ज्वरशूलादिभिः = उपप्लुते का
जानाति 'पुद्गलाऽन्यस्य सतो न मे किञ्चिदुपप्लुतं, पुद्गला एव परमुपप्लुता' इति २७/११ | ।।९।। स्वसंसर्गिणि निर्ममत्वभावनौपयिकं नमिराजर्षिदृष्टान्तमुपदर्शयति
तथाहि मिथिलानाथ
बभाण मिथिलादाहे न मे किञ्चन दह्यते ॥१०॥ तथाहीति सम्प्रदायव्यक्तोऽयम् ।।१०।।
हस्तेन चाऽघ्रिणा वाचा संयतो विजितेन्द्रियः ।
अध्यात्मध्याननिरतः सूत्रार्थं यश्च चिन्तयेत् ।।११।। १. मुद्रितप्रतौ 'भवप्र...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मतो (स्यात्मनो)...' इत्यशुद्धः पाठः ।
||४७२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org