SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ।। दिभिः, क्षमासमः पृथ्वीसमो; निष्प्रतिकर्मत्वात् । व्युत्सृष्टो 'भावप्रतिबन्धाऽभावेन त्यक्तश्च विभूषाऽकरणेन देहः = शरीरं यस्य(येन)स (= व्युत्सृष्टत्यक्तदेहः) तथा । योऽनिदानो भाविफलाऽऽशंसारहितो अकुतूहलश्च नटादिदर्शने ।।८।। यश्च निर्ममभावेन काये दोषैरुपप्लुते । जानाति पुद्गलाऽन्यस्य न मे किञ्चिदुपप्लुतम् ।।९।। यश्चेति । यश्च निर्ममभावेन = आकालं सकलपरिग्र स्वभावाऽनुभवजनितेन निर्ममत्वेन काये = शरीरे दोषैः = ज्वरशूलादिभिः = उपप्लुते का जानाति 'पुद्गलाऽन्यस्य सतो न मे किञ्चिदुपप्लुतं, पुद्गला एव परमुपप्लुता' इति २७/११ | ।।९।। स्वसंसर्गिणि निर्ममत्वभावनौपयिकं नमिराजर्षिदृष्टान्तमुपदर्शयति तथाहि मिथिलानाथ बभाण मिथिलादाहे न मे किञ्चन दह्यते ॥१०॥ तथाहीति सम्प्रदायव्यक्तोऽयम् ।।१०।। हस्तेन चाऽघ्रिणा वाचा संयतो विजितेन्द्रियः । अध्यात्मध्याननिरतः सूत्रार्थं यश्च चिन्तयेत् ।।११।। १. मुद्रितप्रतौ 'भवप्र...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मतो (स्यात्मनो)...' इत्यशुद्धः पाठः । ||४७२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy