SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ sh, योगाऽनुग्राहको योऽन्यः परमेश्वर इष्यते । अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव सः ।।३०।। भरतो भरतक्षोणी भुजानोऽपि महामतिः । तत्कालं योगमाहात्म्याद बुभुजे केवलश्रियम् ।।३१।। पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ।।३२।। ।। इति योगमाहात्म्यद्वात्रिंशिका ।।२६।। ॥ अथ भिक्षुद्वात्रिंशिका ।।२७।। अनन्तरं योगमाहात्म्यमुपदर्शितं तच्च भिक्षौ सम्भवतीति तत्स्वरूपमिहोच्यते - नित्यं चेतः समाधाय यो निष्क्रम्य गुरूदिते । प्रत्यापिबति नो वान्तमवशः' कुटिलभ्रुवाम् ।।१।। नित्यमिति । यो निष्क्रम्य द्रव्यभावगृहात् योग्यतायां सत्यां गुरूदिते = ज्ञानवृद्धवचने (४६९ ।। नित्यं = निरन्तरं चेतः समाधाय = प्रणिधाय वान्तं = परित्यक्तं विषयजम्बालं नो १. हस्तादर्श 'योन्य' इति पाठः । १. हस्तादर्श'...मविशः' इत्यशुद्धः पाठः । २. हस्तादर्श प्रमेणि...' इत्यशुद्दः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy