________________
निकाचितानामिति । निकाचितानामपि उपशमनादिकरणान्तरायोग्यत्वेन' व्यवस्थापितानामपि कर्मणां यस्तपसा क्षयो भणित इति शेषः । “तवसा उ निकाइआणं पि” (विशेषावश्यकभाष्य-२०४६) इति वचनात् । सोऽपूर्वकरणोदयं उत्तमं योगं धर्मसंन्यासलक्षणं अभिप्रेत्य, न तु यत्किञ्चित्तप इति द्रष्टव्यम् । तत्त्वमत्रत्यं अध्यात्मपरीक्षादौ विपञ्चितम् ।।२४।।
अपि क्रूराणि कर्माणि क्षणाद्योगः क्षिणोति हि । ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् ।।२५।। दृढप्रहारिशरणं चिलातीपुत्ररक्षकः । अपि पापकृतां योगः पक्षपातान्न शङ्कते ।।२६।। अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् । अप्रवेशाय पापानां ध्रुवं वज्राऽर्गलायते ।।२७।। आजीविकादिनाऽर्थेन योगस्य च विडम्बना । पवनाऽभिमुखस्थस्य ज्वलनज्वालनोपमा ।।२८।। योगस्पृहाऽपि संसारतापव्ययतपात्ययः ।
महोदयसरस्तीरसमीरलहरीलवः ।।२९।। १. मुद्रितप्रतौ ....करणान्तसंयोग्य(ज्य)त्वेन' इत्यशुद्धः पाठः ।
२६/२९
।।४६८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org