SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ यो ग मा हा ho ho to त्म्य द्वा त्रिं शि का २६/१४ Jain Education International श्रोत्रं = 'शब्दग्राहकमाहङ्कारिकमिन्द्रियं व्योम = शब्दतन्मात्रजमाकाशं, तयोः (= श्रोत्रव्योम्नोः) पुनः सम्बन्धसंयमाद् देश-देशिभावसम्बन्धसंयमाद् दिव्यं युगपत्सूक्ष्म-व्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति । तदुक्तं- “श्रोत्राऽऽकाशयोः सम्बन्धसंयमाद्दिव्यं • श्रोत्रम्" ( योगसूत्र ३ - ४१) ।।१३।। लघुतूलसमापत्त्या काय- व्योम्नोस्ततोऽम्बरे । गतिर्महाविदेहाऽतः प्रकाशाssवरणक्षयः ।।१४।। लध्विति । कायः = पाञ्चभौतिकं शरीरम्, व्योम च प्रागुक्तम्, तयोः (= कायव्योम्नोः) ततः = अवकाशदानसम्बन्धसंयमात् (लघुनूलसमापत्त्या = ) लघुनि तूले समापत्त्या तन्मयीभावलक्षणया प्राप्ताऽभ्यन्तरलघुभावतया अम्बरे = आकाशे गतिः स्यात् । उक्तसंयमवान् प्रथमं यथारुचि जले सञ्चरन् क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः । तदुक्तं- “कायाऽऽकाशयोः सम्बन्धसंयमाल्लघु ́तूलसमापत्तेरा(श्चा)काशगमनम् ” ( योगसूत्र ३ - ४२) । शरीराद् बहिर्या शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहा इत्युच्यते, शरीराऽहङ्कारविगमात् । अत एवाऽकल्पितत्वेन महत्त्वात्, शरीराऽहङ्कारे सति हि बहिर्वृत्ति१. हस्तादर्शे ‘शब्दग्राहेक' इत्यशुद्धः पाठः । २ हस्तादर्शे 'युपगप...' इत्यशुद्धः पाठः । चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति । ३. हस्तादर्शे 'रश्मिनिश्च' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'लघुत्तल' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'शरतैर...' इत्यशुद्धः पाठः । ६. हस्तादर्शे 'सति न हि' इत्यशुद्धः पाठः । For Private Personal Use Only ।।४६० ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy